________________
मानसोल्लासः।
[विशतिः १ वलिमिः परितैर्युक्तो रूपेण रहितो भवेत् । श्रीजनै त्यवर्गच भूपतिश्चावमन्यते ॥ ११ ॥ तस्माद् रसायनान् योगान् यत्नात् सेवेत पार्थिवः ।
खगात्रो भवेत् तेन वल्लीपलितवर्जितः ॥ १२ ॥ जीवेच मुचिरं काळं राजा रोगविवर्जितः। तस्माद् रसायनं वक्ष्ये नृपाणां हितकाम्यया ॥ १३ ॥ रसायनक्रिया देधा कथिता पूर्वसूरिभिः । कुटीप्रवेशनादेका वातातपसहा परा ॥ १४॥ कुटीमवेशका बया लोकरक्षापरैर्नृपः । बातातपसहा सेव्या राजकार्याविनाशिनी ॥ १५ ॥ कृष्णपक्षत्रयोदश्यां सन्ध्यायां शाल्मलीतरुम् । बलि-पूजादिकं खा रक्तसूत्रेण वेष्टयेत् ॥ १६ ॥
* हा अमृतस्यन्दिनी अमृतं सब स्वाहा' सप्तकत्वः प्रयुक्तेन मन्त्रेणानेन शाल्मलीम् । अभिमन्य कुगरेण हन्याद् वारान् बहून् सुधीः॥ १७ ॥ तस्या निर्यासमादाय प्रभाते भास्करोदये । धाच्या मृनशतावर्या गुहूच्याः स्वरसैः पृथक् ॥ १८ ॥ सप्त वारान प्रतिरसं तेन भावनमाचरेत् । सञ्चूण्योलूखले कुर्याद् गुटिका बदः समाः ॥ १९ ॥ प्रतिवासरमेकैकां धारयेद् गुटिका मुखे। अहां द्विसप्तके याते नूतना रदना नखाः ॥ २० ॥ सम्भवन्ति ततः केशा भृङ्गपक्षसमत्विषः । द्वयष्टवाकृतिश्यो बल-धीर्यसमन्वितः ॥२१॥
Aho ! Shrutgyanam