________________
द्वितीयं प्रकरणम्।
राज्यमाप्तिनिमित्तानि कथितानीह विंशतिः । तस्थिरीभावमुद्दिश्य कारणानि वदाम्यहम् ॥ १॥ सत्यं सत्त्वं कुलं शीलं तारुण्यं च मुरूपता । दाक्षिण्यमविसंवादो वृद्धसेवा कृतज्ञता ॥ २ ॥ अक्षुद्रपरिवारत्वं बुद्धिवसहायता । वश्यसामन्तता शक्तिर्दक्षत्वं क्षिपकारिता ॥ ३ ॥ शौर्य धैर्य क्षमौदार्य शुचित्वं पियवादिता । उद्योगित्वमनिर्वेदः सर्वदा धर्मकारिता ॥ ४ ॥ जनानुरागः सौभाग्यं शास्त्रशस्त्रास्त्रनैपुणम् । विवेको दृढचित्तत्वं कलाकुशलता धनम् ॥ ५॥ दोषानुरूपदण्डत्वं सर्वसत्त्वहितैषिता । दयालुत्वं प्रसन्नत्वं भृत्याना सुखदर्शिता ॥ ६ ॥ आर्जवं तत्त्वदर्शित्वं सदोत्साहो नयज्ञता। मालाचार इत्येतैर्गुणैर्युक्तो वरो नृपः ॥ ७ ॥ सत्यं शौर्य क्षमा दानं पञ्चमी स्याद् गुणज्ञता । अवश्यम्भाविनः पञ्च गुणास्त्वेते महीभुजाम् ॥ ८ ॥ विभूति च तथा कीर्ति धर्म च विजयं सुखम् । यशवेत् सततं राजा गुणानेतान् विधारयेत् ॥ ९॥
इति राजगुणाः ॥ भाव्यं पथ्याशिना नित्यं नीरुजो जायते ततः। व्याधिभिर्वजितो राजा राजकार्यक्षमो भवेत् ॥ १०॥
Aho ! Shrutgyanam