________________
२०
मानसोल्लासः ।
श्यामा त्रिवृत्कषायेण तत्कल्केन सितान्वितम् । लेहं विपाचितं दद्यात् कर्षमात्रमसृग्हरम् ॥ २०४ ॥
[ विंशतिः १
पिप्पली त्रिफला श्यामा शर्करा त्रिवृता मधु 1 एतैः कृतो मोदकोऽयं सन्निपातोत्थरक्तजित् ॥ २०५ ॥
कुपितो वातद्रव्यैर्मारुतः कफरेचितः । उरस्यावदते कासं हृत्पार्श्वगदपीडितम् ॥ २०६ ॥
अमृता- कण्टकारिभ्यां द्वाभ्यां षष्टिपळा रसैः । चतुर्भागं पचेत् सर्पिर्घृतशेषं तु कासजित ॥ २०७ ॥ कृमिघ्नमौषधं रास्ता मागधी हिगु सैन्धवम् । क्षारो भाङ्ग च तच्चूर्ण पिबेदाज्यस्य मात्रया ॥ २०८ ॥
कासे बलाससंयुक्तमारुतेन विनिर्मिते । हिक्कायामग्निमान्धे च श्वासे चैतत् प्रशस्यते ॥ २०९ ॥
वृद्धात् कासाद्भवेच्छ्रासः श्वासात् तु कुपितो मरुत् । कुपितात् पवनाभ्यासात् पाण्डुरोगात् (गो) ज्वराद् गदात् ॥२१०॥
कर्चुरं पौष्करं मूलं तथैरामलकीफलम् ।
पिबेदाज्येन तच्चूर्ण श्वासे मांसरसेन वा ।। २११ ॥
वेगानां धारणादोजः-स्नेह-शुक्रक्षयादपि । अपि व्यायामतो हीनः श्वास-कास- ज्वरामयः ।। २१२ ।।
भृशं प्रकुपितो वातः कफपित्तमुदीरयेत् । देहसन्धीन् समाविश्य क्षयरोगं समावहेत् ॥ २१३ ॥
रास्ना-तिल बलाचूर्ण ससर्पिष्टिकोत्पलम् । अवलीढं हरेच्छोषमनिपान्द्यं च नाशयेत् ॥ २१४ ॥ १ B • सादं
Aho! Shrutgyanam