________________
मानसोल्लासः। [विंशतिः १ दोषत्रये प्रकुपिते सनिपातो भवेत् समे । दुधिकित्सो भवेद् रोगी यत्नादेनमुपाचरेत् ॥ १५९ ॥ बिल्वं बला पृथक्पर्णी नागरं धान्यकोत्पलम् । एतैः पेया कृता देमा वातपित्तज्वरापहा ॥ १६० ॥ कुक्षि-वस्ति-शिरशूले क्षुद्रा गोक्षुरसाधिता । पेया वातरजातस्य सोणा देया भिषग्वरैः ॥ १६१ ॥ गोक्षुरं बृहतीद्वन्द्वा गुहा चातिगुहापि च । एतैः प्रकथिता पेया श्वास-कास-ज्वरातिनुत् ॥ १२ ॥
श्रीपर्णी बिल्व-टेटूकं तकारी पाटला तथा। तेषां मूलयवैः सिद्धा पेया कफरजातिहत् ॥ १६३ ॥
भष्टतण्डुलसिद्धाऽपि पिप्पल्यामलकैर्युता। यषागूः सघृता पेया विष्टब्धमलरेचनी ॥ १६४ ॥ मागधी पिप्पलीमूलं मुद्रीका पात्रिकोषः। । कृता ऐया प्रपातव्या कोष्ठशूलविबन्धनुत् ॥ १६५ ॥ व्याघ्री-बदर-वृक्षाम्ल-पाटला-बिल्व-गोधुरैः । तृष्णाघ्री सेसिता पेया स्वेद निद्रामुखपदा ॥ १६६ ॥ कफपित्ताधिके ग्रीष्म नाभिस्थानस्थिते कफे। . दृषि च्छदौ विदाहे च मदोत्थे च सदासवे ॥ १६७ ॥ . ऊर्ध्वं प्रवृत्ते रुधिरे पेया नैव प्रशस्यते । ज्वरस्तै(घ्ने?) फलरसैः कृमिनाशं च वारुणम् ॥ १६८ ॥ शर्करा-मधुसंयुक्तं पिवेज्जीणे तु तर्पयेत् । यवागू क्षुधितोऽश्नीयाद् भक्तं वा भृष्टतण्डुलम् ॥ १६९ ॥
PA च।
२ A भवत् । Aho ! Shrutgyanam