________________
मानसोल्लासः।
[विंशतिः १ तस्मै ददीत दीनाय वाञ्छितं द्रविणादिकम् । दयाहृदयो राजा धर्मार्थ स्वार्थनिस्पृहः ॥ १३६ ॥ माता-पित्रोविहीनस्तु रहितो मित्र-बान्धवैः । विगतः स्वामि-बन्धूनामनाथः परिचक्ष्यते ॥ १३७ ॥ आर्ता यवेन संरक्ष्याः तन्त्र-मन्त्र-क्रियाऽऽदिभिः । तेषामन्वेषणं कार्य पानान-शयनाप्सनैः ॥ १३८ । शस्त्र-शास्त्रविदो वैद्यानभ्यासनिपुणानपि । ऊहापोहविवेकज्ञान् सुधाहस्तान् प्रियंवदान् ॥ १३९ ॥ अर्पयित्वा विचित्राणि भेषजानि पृथक् पृथक् । निरालस्यांश्च धर्मज्ञान प्रकल्प्य परिचारकान् ॥ १४० ।। ज्वरे च रक्तपित्ते च कासे श्वासे च यक्ष्मणि । छदौ मदात्ययेऽर्शःम सारण-ग्रहणीषु च ॥ १४१ ॥ मूत्रकृच्छ्रे प्रमेहे च विद्रधौ गुल्म-कोष्ठयोः । पाण्डौ शोफे विसर्प च कृष्णे चित्रे बलामये ॥ १४२ ॥ वातशोणितरोगे च तथा रोगान्तरेष्वपि । वैद्यशास्त्रानुसारेण कारयेत् तत्पतिक्रियाम् ॥ १४३ ॥ ज्ञात्वा निदानं व्याधीनां स्वरूपं लक्षणैः स्फुटम् । देशकालानुसारेण सात्म्यप्रकृतितत्त्वतः ॥ १४४ ॥ सामो दोषश्चिराद् हत्वा पावकं जठरस्थितम् । निरुध्य च ससञ्चारमुदराग्निं बहिः क्षिपेत् ॥ १४५ ॥ एवं विनिर्गतो वह्निः कायमाश्रित्य तापयन् । ज्वर इत्युच्यते तज्जैः सर्वव्याधिपतिश्च सः ॥ १४६ ॥ पकमेवौषधं हन्ति दोष कोष्ठसमाश्रितम् । अपरं न गुणं किश्चित् कुरुते तत् मुषासमम् ॥ १४७ ॥
Aho ! Shrutgyanam