________________
मानसोल्लासः ।
यद् दूरं यद् दुराराध्यं यच्च दुर्धरतां स्थितम् । तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १२५ ॥ इति तपोऽध्यायः ॥ १७॥
अध्याय १९ ]
Goat सरितां श्रेष्ठा यमुना नर्मदा शुभा । तापी तरङ्गिणी पुण्या गौतमी पापनाशनी ।। १२६ ॥
देवपादोद्भवा रम्या श्रीशैलोत्सङ्गगामिनी । तुङ्गभद्रा सदा भद्रा दर्शनात् पापनाशिनी ॥ १२७ ॥
वञ्जरा भीमरथ्या च कृष्णा वेण्या बृहन्नदी | मलापहारिणी यत्र सङ्गता लोकविश्रुता ॥ १२८ ॥ एताश्चान्याश्च सरितः सागराश्च सरांसि च । ह्रदाश्व देवखाताद्याः कुण्ड-कूप-स्रवा गिरेः ॥ १२९ ॥
पुष्कराणि च पुण्यानि शुक्लतीर्थ सुखपदम् । प्रभासप्रथितं तीर्थ केदारं क्लेशनाशनम् ॥ १३० ॥
प्रयागस्तीर्थराजश्च चिन्तितार्थप्रदायकः । अर्घ्यं तीर्थमनर्घ्यं च सुरसार्थनिषेवितम् ॥ १३१ ॥
वाराणसी महापुण्या महादेवनिषेविता । महाप्रभाव संयुक्ता महापातकनाशिनी ।। १३२ ॥
सरस्वती त्रिभिः स्नानैः पञ्चभिर्यमुनाऽपहृत् । जाह्नवी स्नानमात्रेण दर्शनादेव नर्मदा || १३३ ॥
एतेषु पुण्यतीर्थेषु स्नात्वा मुच्येत किल्बिषात् । ईप्सितं चैव लभते मोदते च महेन्द्रवत् ॥ १३४ ॥
इति तीर्थस्नानाध्यायः ॥ १८ ॥
देहीति भाषते यत् तु काङ्क्षया कृपणं वचः । दारिद्याद् दैन्यमापन्नः स दीनः परिकीर्तितः ।। १३५ ॥
Aho! Shrutgyanam
१३