________________
{૨
मानसोल्लासः ।
ईदृग्विधं समायातमतिथिं यो न पूजयेत् । तस्य पुण्यानि सर्वाणि हृत्वा यात्यतिथिद्भुतम् ॥ ११५ ॥
[ विशति १
तस्मात् सर्वात्मना भक्त्या पूजयेदतिथिं बुधः । अतिथौ पूजिते विष्णुः पूजितः स्यान्न संशयः ॥ ११६ ॥
इत्यतिथिपूजनाध्यायः ॥ ११ ॥
जनकथोपनेता च विद्यां यश्च प्रयच्छति । पोषकच भयत्राता पञ्चैते गुरवः स्मृताः ॥ ११७ ॥
आचार्यः स्यादुपाध्यायादाचार्यादधिकः पिता । पितुरप्यधिका माता गौरवेण विशेषिता ॥ ११८ ॥
मनवाकयकर्मभ्यो गुरुभ्यो हितमाचरेत् । तेषामाज्ञा न लध्या स्यात् कुर्याच्छुश्रूषणं सदा ॥ ११९ ॥
एवं शुश्रूषते यस्तु गुरुं नत्वा समाहितः । कृतज्ञो दृढसङ्कल्पस्तस्य पुण्यफलं महत् ॥ १२० ॥
इति गुरुशुश्रूषणाध्याय: ॥ १६ ॥
कृच्छ्रेयान्द्रायणैः पुण्येतैश्च विविधैरपि । कन्द-मूल- फलाहारैः पत्र - पुष्पाक्षस्तथा ॥ १२१ ॥
अन्यक्षैर्वायुभक्षैश्च धूमभक्षैरभक्षणैः । शीतातप सहत्वेन सर्वभूतहितेच्छया ।। १२६ ।।
ब्रह्मचर्येण तपसा निग्रहेणेन्द्रियस्य च । जपेन ध्यान- मौनाभ्यां प्राणायामैः समाधिना ।। १२३ ।।
एतैस्तपोभिः कुरुते नियतः कायशोषणम् । स सर्व लभते कामं दुष्प्रापं नात्र संशयः ।। १२४ ॥
Aho! Shrutgyanam