________________
अध्याय १५ ]
मानसोल्लासः। अन्येषामपि देवानां निन्दा द्वेषं च वर्जयेत् । देवं देवकुलं दृष्ट्वा नमस्कुर्याद(?) लक्षयेत् ॥ १०५ ॥ एवं य आस्तिकं भावमाश्रितः समतां गतः। सर्वदेवप्रसादेन लभते सम्पदं वराम् ॥ १०६ ॥
इत्यशेषदेवतामक्त्यध्यायः ॥ १२ ॥ गवां ग्रासं सदा दद्यादातर्धमलिप्सया। आत्मीय-परकीयाणां तेन विष्णुः प्रसीदति ॥ १०७ ।। दानेन प्रियवाक्येन सन्मानेन द्विजोत्तमान् । तोषयेत् सर्वभावेन तेनामोति परं पदम् ॥ १०८ ॥
इति गोविप्रतर्पणाध्यायः ॥ १३ ॥ तोयमित्रैस्तिलैः कुर्यात् तत्रान्ना पितृतर्पणम् । गव्यक्षीरसमुत्पनैः पायसैः सितया सह ॥ १०९ ॥ भक्ष्यपूतैस्तथा मांसैघृतेन मधुनाऽपि च । अन्यैश्च विविधैः सृष्टैः पक्वाः सुमनोहरैः ॥ ११०॥ भोजयेद् द्विजमुख्यांश्च पितॄनुदिश्य भक्तितः । श्रद्धापूतेन चित्तेन श्राद्धं कुर्यादतन्द्रितः ॥ १११ ॥ एवं यः कुरुते श्राद्धं तर्पयेत् पितृदेवताः । तस्य सन्तानवृद्धिः स्याद् राज्यमायुर्महद् भवेत् ॥ ११२ ॥ यद् यदिच्छति चित्तेन तत् तदामोति कामवान् । अकामतस्तु कुर्वाणो निर्वाणं परमाप्नुयात् ॥ १११ ॥
इति पितृतर्पणाध्यायः ॥ १४॥ अज्ञातकुलनामानमन्यदेशादुपागतम् । क्षुधात पामुकीर्णाविमतिथि तं विदुधाः ॥ ११४ ॥
Aho ! Shrutgyanam