________________
मानसोल्लासः।
[विंशतिः १ नालकाननपर्यन्तं सम्पूर्य विरमेत् ततः। स्फोटयेत् तत्समीपस्थं पावकं तापशान्तये ॥ ९४ ॥ पीतलत्वं च यातायां प्रतिमायां स्वभावतः । स्फोटयेन्मृत्तिका दग्धां विदग्धो लघुहस्तकः ॥ ९५ ॥ ततो द्रव्यमयी साऽर्चा यथा मदननिर्मिता। जायते तादृशी साक्षादकोपानोपशोभिता ॥९६ ॥ यत्र काप्यधिकं पश्येच्चारणैस्तत्पशान्तये[1] । नालकं छेदयेचापि पश्चादुज्वलतां नयेत् ॥ ९७ ॥ अनेन विधिना सम्यग् विधायाची शुभे तिथौ। विधिवत् तां प्रतिष्ठाप्य पूजयेत् प्रत्यहं नृपः ॥ ९८ ॥ विष्णुं वाऽथ गणेशं वा दुर्गा वाऽपि सरस्वतीम् । दिनेशं विम्बरूपं वा शिवं वा लिङ्गरूपिणम् ॥ ९९ ॥ अर्चयेद् भक्तिभावेन श्रद्धापूतेन चेतसा। पत्रैः पुष्पैः शुभैर्गन्धैनैवेद्येधूप-दीपकैः ।। १०० ॥ य एवं कुरुते पूर्तमिष्टं च विधिना नरः। स याति परमां सिद्धि कोकद्वयशुभावहाम् ॥ १०१ ॥
इतीष्टापूर्ताध्यायः ॥ ११ ॥ अर्ध्य पायं शुभैस्तोथैर्मधुपर्कं च कल्पयेत् । तथैवाचमनं स्नानं तत्तद्रव्यसमायुतम् ॥ १०२ ॥ मन्वैनिपैहोंमैर्मुद्राभिर्विविधार्चनैः । अष्टापूर्वकं भक्त्या नत्वा स्तुत्वा विसर्जयेत् ॥ १०३ ॥
एवं यः पूजयेद् देवमिष्टं दृष्टमना नरः । म पामोति महद्राज्यं पूजया नात्र संशयः ॥ १०४ ॥
Aho ! Shrutgyanam