________________
अध्याय ११
मानसोल्लासः। लवणं चूर्णितं श्लक्ष्णं स्वल्प संयोजयेन्मृदा । पेषयेत् सर्वमेकत्र सुश्लक्ष्णे च शिलातले ॥ ८२ ॥ वारत्रयं तदावर्त्य तेन लिम्पेत् समन्ततः । अच्छः स्यात् प्रथमो लेपः छायायां कृतशोषणः ॥ ८३ ॥ दिनद्वये व्यतीते तु द्वितीय: स्यात् ततः पुनः । तस्मिन् शुष्के तृतीयस्तु निबिडो लेप इष्यते ॥ ८४ ॥ नालकस्य मुखं त्यक्त्वा सर्वमालेपयेन्मृदा । शोषयेत् तं प्रयत्नेन युक्तिभिर्बुद्धिमान् नरः ॥ ८५ ॥ सिक्यकं तोलयेदादाव लग्नं विचक्षणः।। रीत्या साम्रण रौप्येण हेना वा कारयेत् तु ताम् ॥ ८६ ॥ सिक्थादष्टगुणं तानं रीतिद्रव्यं च कल्पयेत् । रजतं द्वादशगुणं हेम स्यात् षोडशोत्तरम् ॥ ८७ ॥ मृदा संवेष्टयेद् द्रव्यं यदिष्टं कनकादिकम् । नालिकेराकृति मूषा पूर्ववत् परिशोषयेत् ॥ ८ ॥ वहौ प्रतापितम सिक्थं निःसारयेत् तनः । मूषां प्रतापयेत् पश्चात् पावकोच्छिष्टवाहिना ॥ ८९ ।। रीतिस्तानं च रसतां नवागारैव्रजेद् ध्रुवम् । तप्ताबारैर्विनिक्षिप्त रजतं रसतां व्रजेत् ।। ९० ॥ सुवर्ण रसतां याति पञ्चकृत्या प्रदीपितः । मूषामूर्धनि निर्माय रन्ध्र लोहशलाकया ॥ ९१ ॥ सन्देशेन दृढं धृत्वा तप्ता पा समुद्धरेत् । तप्ता_नालकस्यास्ये वति प्रज्नलितां न्यसेत् ॥ ९२ ।। सन्दंशेन धृता मृषां तापयित्वा प्रयत्ननः । रसं तु नालकस्यास्ये क्षिपेदच्छिन्नधारया ॥ ९३ ॥
Aho ! Shrutgyanam