________________
मानसोल्लासः।
[विंशतिः २ सभ्यः सह समालोच्य पदं न्याय्यं यथा भवेत् । . प्रत्यर्थिमस्तथाऽऽह्वानं लेखैर्दतैश्च कारयेत् ॥ १२७७ ॥ आहूतो यदि नागच्छेद् व्याधितो दुखितोऽयवा । निरुद्धो विषमस्यो वा क्रियाव्यग्रो ज्वरनपि ॥ १२७८ ॥ स्वामिकार्यप्रदो वाऽपि नृपकार्यरतोऽथवा । मत्तो वाऽय प्रमत्तो वा तथाप्येष न दुष्यति ॥ १२७९ ॥
कुलीना परभार्यां च युवतिश्च प्रसूतिका । रजस्वला पक्षहीना नाहातव्या सभां प्रति ॥ १२८० ॥ अयिपत्यार्थिवाक्यानि लेखयित्वा विचारयेत् । देशकालानुसारेण हेतुभिश्च पृथग्विधैः ॥ १२८१ ॥
लिखितात साक्षितो भुक्ते प्रमाणत्रितयादतः । विचारयेन्महीपालः स्मृतिशास्त्रानुसारतः ॥ १२८२ ॥
एतैः प्रमाणहीनस्य दिव्यं देयं महीभुजा । तच देयं वयोऽवस्था-देश-कालानुसारतः ॥ १२८३ ॥
प्रमाणं मानुषं यत्र दुर्लभत्वेन वर्तते । तदा दिव्यं प्रदेयं स्यान देयं मानुषे सति ॥ १२८४ ॥ शक्तिानां नरेन्द्रेण कथितानां च तस्करैः।। शुद्धिमन्विच्छतां तस्य दिव्यं देयं विना शिरः ॥ १२८५ ॥
प्रमाणैनिश्चिते वाऽपि दिव्यैर्वाऽपि विचारिते। युक्त्या दण्डं नृपः कुर्याद् यथादोषानुसारतः ।। १२८६ ॥ विषा(?)-दन्ति-भुजग-शस्त्रानल-जलादिभिः । पापानां प्राणहरणं बघदण्डः प्रकीर्तितः ॥ १२८७ ॥
Aho ! Shrutgyanam