________________
१४०
मानसोल्लासः ।
[विंशतिः २ शुरश्च दृढभक्तश्च त्यक्तप्राणभयश्च यः। वीरश्च समयज्ञब पधोपायविचक्षणः ॥ १२३२ ॥ बन्धुपुत्रप्रदत्ताधिगृहीतबहुवेतनः । तेन घातं प्रयुद्धीत प्रमत्तारिवधेच्छया ॥ १२३३ ॥ गीतवायप्रसक्तेषु द्यूतक्रीडारतेषु च । मृगव्यासक्तचिसेषु देवयात्रासङ्गिषु ॥ १२३४ ॥ अडूमल्लविनोदेषु तथाऽन्येषूत्सवादिषु । अन्तःपुरपपारेषु देवपूजापरेषु च ॥ १२३५ ॥ वीरफ्रोडांविषण्णेषु भोजमास्थानवर्तिषु । न्यग्रेष्यन्येषु कार्येषु कुर्याद् वैरिषु पातनम् ॥ १२३६ ॥ पूर्वोदिसमुणैस्तीक्ष्णैः सुभदैयन्त्रपातनम् । मायया क्रियते शत्रो_तदण्डः सं कीर्तितः ॥ १२३७ ॥ अथर्यविधितत्त्वामणैर्विजितेन्द्रियैः । मन्त्र-तन्त्रविधानज्ञैर्दूरादुन्मूलयेद् रिपुम् ॥ १२३८ ॥ अभिचारिकहोमैस्तु मन्त्रैः षट्कर्मसाधकः । यन्त्रलेखनकैरुप्रैरुपांशुजपनादिभिः ॥ १२३९ ॥ मन्त्र-तन्त्रमुसिदैश्च पटहैः काहलादिभिः । पताकाकारकैर्दीप पैयूरकूर्चकैः ।। १२४० ॥ बाणैर्मन्त्रप्रयुक्तैश्च सिद्धार्थकयुतानतैः । मोहयेत् स्तम्भयेच्छन् स्थानादुच्चाटयेत् तथा ॥ १२४१ ।। विद्वेषयेच मित्राणि वशे कुर्याच्च विद्विषः । संहरेज्जीवितं यत् तु स्यात् स दण्डोऽभिचारकः ॥ १२४२
इति दण्डभेदाः ॥
१ D प्रकी । २ D रत्नकै ।
Aho ! Shrutgyanam