________________
अध्यायः २० ] मानसोल्लासः।
१३९ द्विषतां रक्तपूरेण तर्पयित्वा तु मेदिनीम् । पिशितेन पिशाचांश्च न्यादानन्त्रमालया ॥ १२२१॥ पलायनपरान् भीतान् रक्षयित्वा तु धर्मतः । आरोहमुक्तान् स्वीकृत्य त्वरया वरवारणान् ॥ १२२२ ॥ धेनुकाश्चोष्ट्रसङ्घांश्च निःशेष कोशमेव च । परिगृह्य तथा सर्व प्रयत्नाद् वीक्ष्य सर्वतः ॥ १२२३ ॥ एवं तु बध्यते यत्र युद्धे शत्रुर्महाबलः। नृपेण बलिना स स्याद् दण्डो युद्धवधाभिधः ॥ १२२४ ॥ बलशक्तिविहीनेन नृपेण रिघुघातिना। प्रयोज्या स्युस्त्रयो दण्डा विषघाताभिचारजाः ॥ १२२५ ॥ विषं हालाहलं शृषि कालकूटं भयावहम् । वत्सनामं चतुर्थे तु स्थावरं परिकीर्तितम् ॥ १२२६ ॥ सर्पदंष्ट्रादिसनातं विषं तज्जङ्गमं विदुः । विरुद्धद्रव्यपिलितं कृत्रिमं विषमुच्यते ॥ १२२७ ॥ शात्रवाणां विरक्ता ये कृत्यास्ते पुरुषा वराः। तान् विभेद्य प्रदानेन रसं तैस्तु प्रयोजयेत । तडाग-कूप-वापीषु तथा लघुसरस्सु च ॥ १२२८ ॥ स्नानोदके तथा तैले पादाभ्यङ्गे सपादुके । क्रीडापुष्करिणीमध्ये प्रयुञ्जीत विषं द्विषाम् ॥ १२२२ ॥ कुमार-सचिवामात्य-मन्त्रि-सेनाधिपेषु च । महावारणमुख्येषु तुरगेषूत्तमेषु च ॥ १२३० ॥ एवं विषप्रयोगेण शत्रूणां क्षुद्रघातकम् । क्षीणेन क्रियते यत् तु विषदण्डः स उच्यते ॥ १२३१ ।।
१ BC नागं । २ D विभिद्य ।
Aho! Shrutgyanam