________________
१३८
मानसोल्लासः।
[विंशतिः२ यतः फल्गु यतो भिन्नं यतो दृष्यैरधिष्ठितम् । तद् बलं प्रथमं हन्यादात्मनश्चोपबृंहयन् ॥ १२१० ॥ सारं द्विगुणसारेण फल्गु सारेण पीडयेत् । संहतं तु गजानीकैः प्रचण्डैरवदारयेत् ॥ १२११ ॥ प्रचण्डै/रमुख्यैश्च फल्गुसैन्यं विदारयेत् ।
अश्वव्यूह भेंटानीकं वाजिव्यूहं तु दन्तिभिः ॥ १२१२ ॥ घाणसारैस्तथा कुन्तैः पाश-पट्टिश-तोमरैः । अग्नितैलाचितैर्बाणैर्निभिन्याद् द्विपयूथपान ॥ १२१३ ॥ पभूतकुअरानीकघंटासङ्घघट्टनैः । पाटनैः करटिखातं द्विषतां रणमूर्द्धनि ॥ १२१४ ॥ विमृश्य राजचिह्नानि निश्चित्य नृपतेः पदम् । सर्वसैन्येन संयुक्तस्तत्र यायाल्जयोत्सुकः ॥ १२१५ ॥ नाराचैर्जर्जरीकृत्य कुन्तैर्निर्भिद्य निर्भरम् । चक्रापीत द्विधाकृत्य पाशैराकृष्य पातयेत् ॥ १२१६ ॥ सञ्चयॆ मुद्राघातैछित्त्वा परशुना भटान् । स्वारूढकुअरेणाथ संयोज्य परवारणम् ।। १२१७ ॥ तद्नं स्वगजोद्दामदन्ताघातैर्निपात्य च । निस्त्रिंशेन रिपोश्छिन्द्यात् कुण्डलालङ्कृतं शिरः ॥ १२१८ एवं निहत्य सङ्ग्रामे दुष्टशत्रु मदोद्धतम् । जयतूर्यनिनादेन हर्षयन सुभटान् स्वकान् ॥ १२१९ ॥ कुमारामात्यसचिवान् सामन्तान् मण्डलेश्वरान् । विनिहत्यागतानां च दानं दद्याद् यथोदितम् ।। १२२० ॥
१ D °घंटा । २ ADE योन्मुखः । ३ BC को ।। ४ D यंश्च स्वसैनिकान् ।
Aho ! Shrutgyanam