________________
मानसोल्लासः।
[विंशतिः २ मिध्याकरण इत्यन्यस्तथा चोभयवेतनः । युग्मप्राभृतकश्चेति द्वैधीभावोत्र पञ्चधा ॥ ९५९ ॥ चित्ते विरोधमाधत्ते वचसा प्रियभाषणम् । द्वैधीभावोऽयमाख्यातो मिथ्याचित्तोऽर्यकोविदः ॥ ९६० ॥ वचसा पियमाख्याति कर्मणा वर्ततेऽन्यथा । द्वैधीभावोऽपरः प्रोक्तो मिथ्यावचनसंज्ञकः ॥ ९६१ ॥ स्तोकं स्तोकं किमप्यादौ कार्य विश्वासकारणात् । करोति भावदुष्टोऽसौ महत् कार्य विनाशयेत् ॥ ९६२ ॥ एवं यः कुरुते मिथ्या रिपोशाय पार्थिवः । मिथ्याकरणनामाऽसौ द्वैधीभावः प्रकीर्तितः ॥ ९६३ ।। गुप्तं वेतममेकत्र तथाज्यत्र प्रकाशितम् । गृहीत्वा यश्चरन् मायी गुप्तं दस्युहितेच्छया ॥ ९६४ ।। अलक्षितो रिपोर्मन्त्रं भिच्या स्वस्वामिनेऽर्पयेत् । यत्र तिष्ठति द्वैविध्यात् स स्यादुभयवेतनः ॥ ९६५ ॥ मद्रिधु साधयस्वेति ढौकितं पाभृतं महत् ।। अन्येनापि तमुद्दिश्य दत्तं वाजि-गजादिकम् ॥ ९६६ ॥ संवाहं प्रेषयिष्यामि साधयिष्यामि ते रिपुम् । इति ब्रुवन् विरुद्धाभ्यां द्वाभ्यामर्थ समाहरेत् ।। ९६७ ।। तयोरज्ञातरूपः सन् यत्र राजा प्रवर्तते । द्वैधीभावं तमप्याहुर्युग्ममाभृतकं बुधाः ।। ९६८ ॥ द्वैधीभावं समालम्ब्य य एवं वर्तते नृपः । विपक्षलक्ष्मीमादत्ते मन्त्ररक्षाविचक्षणः ॥ ९६९ ॥
इति द्वैधीभावाध्यायः ॥ १६ ॥
Aho ! Shrutgyanam