________________
मानसोल्लासः।
[विंशतिः २ वामगो मूत्रयेदा गोमये कुक्कुरो यदि । मृष्टं भोजनमुद्दिष्टं शुष्के निःस्नेहभोजनम् ।। ८३० ॥ अमेध्यमोदनं मांसं नूतनं वस्तु किञ्चन । मुखे निक्षिप्य गच्छन् वा यातुर्लाभं विनिर्दिशेत् ।। ८३१ ॥ आर्द्रमस्थि तथा वस्त्रं पादत्राणं मुखे दधन् । उपस्थितः प्रमुश्चेच्चेत् सारमेयः मुखपदः ॥ ८३२ ।।
इति श्वशकुनानि ॥ शान्तदीप्तमभेदेन ज्ञातव्याः ककुभः क्रमात् । शुभाशुभफलज्ञानविचाराय मनीषिभिः ॥ ८३३ ॥ सूर्ये ज्वाला ततो धूमः पश्चादकारसम्भवः । ततश्च पश्चिमे भागे भस्मस्थानं प्रकीर्तितम् ॥ ८३४ ॥ भस्मानारशिखाधूमं दीप्तमित्यभिधीयते । शेषाः शान्ता दिशः प्रोक्ताश्चतस्रः पूर्वसूरिभिः ॥ ८३५ ॥ निष्फलं भस्मनः स्थानमारस्वासमावहेत् ।
ज्वाले मृत्युभषेव् धूमस्थाने दुःखं विनिश्चितम् ॥ ८३६ ।। . याममात्रं वसेद् भानुर्दिग्विदिक्षु प्रदक्षिणम् ।
चत्वारो दिवसे यामा यामवस्यां तथैव च ॥ ८३७ ॥ : माहेन्द्यां प्रथमे योमे सूर्यो ज्वालाकुलो भवेत् । द्वितीय वहिदिग्भागे तृतीये पिदैवते ॥ ८३८॥ चतुर्थे नैर्ऋते स्थाने रात्रौ तिष्ठति भानुमान् । ' तृतीये धनदस्थाने प्रत्यूषे दिशि शूलिनः ॥ ८३९ ॥ शिवा स्टन्ति दीप्तेषु फलमीरितमावहेत् । शिवा शान्ते ज्वलन्तीषु शुभं शंसति निश्चितम् ॥ ८४० ।।
Aho ! Shrutgyanam