________________
मानसोल्लासः।
[विशतिः २ लेहवत् तद् घनीभूतं पिच्छलं वज्रलेपयेत् । द्विपानां तलबन्धार्थ कल्पयेत् मुविचक्षणः ॥ ६७४ ॥
इति गनचिकित्सा ॥ पर्णिका मुद्गपर्णी माषपर्णी। उग्रगन्धा वचा-रसोनौ । रसपश्चकः। पूतिद्वयं कृष्णा पिप्पली । वासा आटरूषकः । ग्रन्धिकं पिप्पलीमूलम् । कट्फलं काश्मयम् । सौराष्ट्रिका तुवग्मृत्तिका । त्रिवृतं त्रिस्नेहम् । श्रीवेष्टः सरलद्रुमनिर्यासः ।। ६७७ ॥
इति गजौषधिनिघण्टुः । मुख्यं दन्तिवलं राज्ञां समरे विजयैषिणाम् । तस्मानिनबले कार्या बहवो द्विरदा नृपैः ॥ ६७८ ॥ उपचारान् प्रकुर्वीत दानार्थ करिणां नृपः । अनेकायुधसङ्कीर्णाः पताकाध्वजराजिताः । चतुर्भिस्तुरगैर्युक्ता दृढाः सारथिनोदिताः ॥ ६७९ ॥ महारथैः समाक्रान्ता बहवः स्यन्दना नृपैः । चतुरङ्गे बले कार्या रणे विजयकाक्षिभिः ॥ ६८० ॥ खाचर्मधराः केचिदन्ये स्युः कुन्तपाणयः । सेल्लचक्रधराः केचित् केचिन्मुद्रपाणयः ॥ ६८१ ॥ धनुर्धरास्तथा केचित् केचित् परशुपाणयः । शक्तिशूलधराः केचित् केचिच्च क्षुरिकाधराः ॥ ६८२ ॥ यन्त्रमुक्तायुधाः केचित् केचिन्मुक्तायुधास्तथा । अमुक्तायुधहस्ताश्च मुक्तायुधकरास्तथा ॥ ६८३ ॥ ईदृक् चतुर्बलं विद्वान् युद्धाय विजितश्रमः । . कुर्यादतन्द्रितो राजा शत्रुसंहरणोद्यतः ॥ ६८४ ।।
इति बलाध्यापः ॥ ६ ॥
Aho ! Shrutgyanam