________________
बच्चाका
मानसोल्लासः। त्रिकटु प्रायमाणा च पौष्करं गजपिप्पली। धातकी चेति चूर्णोऽयं मधुना कण्ठरोगनुत् ॥ १६ ॥ सैन्धवं नागरं कुठं वचा शिग्रु निशाद्वयम् । सिद्धार्थक-यवक्षारौ सर्वमेकत्र चूर्णितम् ॥ ६६४ ॥ दना विलोडितं कोष्णं कफवातजशोफजित् । स्वेदं च कारयेच्छोफे प्रच्छन्नं वा यथोचितम् ॥ ६६५ ॥ शोफे विपाटिते पक्वे द्विपविद् सैन्धवान्विता । क्षेपणीया प्रयत्नेन व्रणान्तः पूयशान्तये ॥ ६६६ ॥ कुप्यत्यसृक् च पित्तं च जाते सद्यःक्षते भृशम् । घृतमाक्षिकपूर्ण तद् विधातव्यं दिनत्रयम् ॥ ६६७ ॥ तिला निम्बस्य पत्राणि रजनी चेति पेषितम् । मधुयुक्तं व्रणानां स्याच्छोपनं रोपणं परम् ॥ ६६८ ॥ कतकस्य फलं रोधं मधुकं चन्दनं घनम् । प्रपौण्डरीकं मभिष्ठा वालकोशीरकं तथा ॥ ६६९ ॥ एभिर्विरचिना वर्तिश्चूर्णमाश्चोतनं तथा। सर्वेषामक्षिरोगाणां शस्यते साममन्मनाम् ॥ ६७०॥ सीरमाणां निष्काथे त्रिवृतं निक्षिपेदनु । त्रिफला रोचनं लाक्षा सिन्दूरं रोधगुग्गुलम् ॥ ६७१ ॥ भल्लात-रजनी-घोष्टाफलकासीर(म)-सैन्धवम् । सौराष्ट्रिकाञ्जनं चैव रसं स समुद्भवम् ॥ ६७२ ॥ श्रीषेष्ठं चेति सवर्ण्य काणे सम्मिश्रयेत् ततः । दर्पा विघटयंस्तज्ज्ञः शनैमिना भिषक् ।। ६७३ ॥
12
Aho ! Shrutgyanam