________________
अध्यायः
मानसोल्लासः। अच्छत्वात् क्षीरसच्छाया कुङ्कुमोदकसन्निभा । ईषद्रक्ता भवेच्छाया सौगन्धिकमणेरियम् ॥ ४९० ॥ नीलोत्पलदलमख्या लोहवह्निसमप्रभा। नीलगन्धिमणेः प्रोक्ते छाये द्वे मणिकोपिदैः ॥ ४९१ ॥
इति पद्मरागपरीक्षा ॥ इन्द्रनीलस्य सम्भूतिः सिंहलद्वीपमध्यतः । नद्या रावणगङ्गायाः कूले पभाकरे स्मृता ॥ ४९२ ॥ सितच्छायो भवेद् विस्ताम्रः क्षत्रिय जातिकः । पीतस्तु वैश्यजातीयो वृषलः कृष्णदीधितिः ॥ ४९३ ॥ दोषांस्तस्य प्रवक्ष्यामि नामभिलक्षणैश्च षट् । गुणांश्च कथयिष्यामि पञ्चधाऽएविधा च्छविः ।। ४९४ ॥ अभवत् पटलं यस्य तदभ्रकमिति स्मृतम् । धारणे तस्य सम्पत्तिरायुश्चैव विनश्यति ।। ४९५ ॥ शर्करामिश्रितं यत् तु तद् विज्ञेयं सशर्करम् । तस्मिन् धृते दरिद्रत्वं देशत्यागश्च जायते ॥ ४९६ ॥ भेदसंशयकृत् बासस्तेन दंष्ट्रिभयं भवेत् । भिनं भिन्नमिति ज्ञेयं भार्यापुत्रविनाशनम् ॥ ४९७ ॥ मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदः । मृत्तिकागर्भक नाम त्वग्दोषजननं भवेत् ॥ ४९८ ॥ हषत प्रलक्ष्यते यस्य गर्भे नीलस्य कोविदैः । अश्मगर्भ तदाख्यातं तद्धर्ता परिभूयते ।। ४९९ ॥
गुरुत्वं स्निग्धकान्तित्वं सुरकं पारअनम् । हणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ॥ ५० ॥
Aho ! Shrutgyanam