________________
७२
मानसोल्लासः ।
[ विंशतिः २
माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः । गुणाश्चत्वार आख्याताः छायाः षोडश कीर्तिताः ॥ ४७८ ॥
छायाद्वितयसम्बद्धं द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदं तेन माणिक्येन पराभवः ॥ ४७९ ॥
सभेदं भिनमित्युक्तं शस्त्रघातविधायकम् । कर्करं शर्करायुक्तं पशुबन्धुविनाशकृत ॥ ४८० ||
दुग्धेन च समालितं लशुनापटमुच्यते । अशोभनं तदुद्दिष्टं माणिक्यं मणिकोविदैः ॥ ४८१ ॥
मधुबिन्दुसमच्छायं कोमलं परिकीर्त्तितम् । आयुर्लक्ष्मीं जयं हन्ति सदोषं तन्न धारयेत् ॥ ४८२ ।।
हीनं जड प्रोक्तं धनहान्यपवादकृत् । घूनं धूमसमाकारं वैद्युतं भयमावहेत् ॥ ४८३ ||
ईदृग्दोषयुता निन्द्या मणयों मूल्यवर्जिताः । अपि प्राप्ता न ते धार्या गृहे शोभनमिच्छता ॥ ४८४ ॥
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः । fareच्छाया गुरुत्वं च नैर्मल्यमविरक्तता ॥ ४८५ ॥
सर्वलक्षणसम्पूर्णे पद्मरागे ग्रहस्थिते । अश्वमेधफलं तस्य वित्तमायुर्जयो भवेत् ॥ ४८६ ॥
छाया स्यात् पद्मरागस्य रक्तकोकनदप्रभा । खदिराग्निश्वकोराक्षी कोकिलानेत्रसन्निभा ॥ ४८७ ॥
सारसाक्षी चकोरस्य सन्निपातश्च सप्तधा । एते गुणाः फलं छाया सिंहलोत्थमहामणौ ।। ४८८ ।। सिन्दूर- लोधपुष्पाभा गुञ्ज-किंशुकसन्निभाः । छायास्ताः कुरुविन्दस्य चतस्रः परिकीर्तिताः ॥ ४८९ ॥
Aho! Shrutgyanam