________________
मानसोल्लासः।
[विंशतिः २ पीता लक्ष्मीप्रदा ज्ञेया मधुरा बुद्धिवर्धनी । शुक्ला यशाकरी छाया नीला सौभाग्यनाशनी ॥ ४५६ ॥
इति मौक्तिकपरीक्षा ॥ माअली पोच्यते गुआ तास्तिस्रो रूपकं भवेत् । रूपकैदेशभिः प्रोक्तः कलो नाम नामतः ॥ ४५७ ॥ कांस्यपात्रद्वयं वृत्तं समान रूपनामतः । चतुश्छिद्रसमायुक्तं प्रत्येकं रज्जुयन्त्रितम् ॥ ४५८ ॥ दण्डः कांस्यमयः श्लक्ष्णो द्वादशाङ्गुलसमितः । पक्षद्वयसमानश्च प्रान्तयोर्मुद्रिकायुतः ॥ ४५९ ॥ मध्ये तस्य प्रकर्तव्यः कण्टकः कांस्यनिर्मितः । पञ्चाङ्गुलायतस्तस्य मूले छिद्रं प्रकल्पयेत् ॥ ४६० ॥ निवेश्य छिद्रदेशेऽस्य शलाकाङ्गुलमात्रिका। शलाके प्रान्तयोस्तस्याः कीलयेत् तोरणाकृतिः ॥ ४६१ ॥ तोरणस्य शिरोमध्ये कर्तव्या लघुकुण्डली। तत्र रज्जु निबधीयात् तां धृत्वा तोळयेत् सुधीः ॥ ४६२ ॥ कलनमानकं द्रव्यमेकदेशे निवेशयेत् । अन्यतो जलबिन्दुस्तु तोलनार्य विनिक्षिपेत् ॥ ४६३ ॥ कण्टके च समे जाते तोरणस्य च मध्यमे । तदा समं विजानीयात् तोलनं नाम कोविदः ॥ ४६४ ॥
इति तुलालक्षणम् ॥ चत्वारि त्रीणि युग्मं वा तथैकं वा तुलास्थितम् । समं कलअमानेन तदुत्तमतमं क्रमात् ॥ ४६५ ॥ नवमात पञ्चमं यावत् कलओन समं यदा । तत् क्रमादुत्तमं झेयं मौक्तिकं रत्नवेदिभिः ॥ ४६६ ॥
Aho ! Shrutgyanam