________________
श्रीभुवनसुन्दरसूरितटीकायुतं
चैतान्यत्वेन वा स्यात्, पक्षीकृतशब्दान्यत्वेन वा । ओद्यो व्याहतः । न यं घटः एतस्माद्धादन्य इति संभवति । द्वितीये तु शब्दानित्यत्वसिडि: । यदि पक्षीकृतः शब्दो न अनित्यः, कथं तर्हि पक्षीकृतानित्यान्यत्वं घटे स्यादिति ॥ १ ॥
*
१ (भुवन० ) - अयं घट एतद्धटपक्षी कृतशब्दान्यान्यानित्यान्यः, मेयत्वादिति । अत्र महाविद्यानुमानापेक्षया घटः पक्षः । यच्चानुमाने पक्षीकृतशब्द इत्युक्तं, तदनित्यः शब्द इत्यादि मुख्यानुमानापेक्षया । अथ व्याख्या । अयं घट इति विवक्षितः कञ्चिद्भटः पक्षः । एतद्वदश्च पक्षीकृतशचैतद्वपक्षीकृतशब्द, ताभ्यामन्यत् एतद्धटपक्षी कृतशब्दान्यत् । तस्मादन्यश्चासौ अनित्यश्चेत्येतद्घटपक्षीकृतशब्दान्यान्यानित्यः तस्मादन्यो घट इत्यर्थः । अयं भावः । एतद्वटपक्षीकृतशब्दाभ्यां यदन्यत् विश्वं तदन्यः एतद्वटो वा पक्षीकृतः शब्दो वा । तत्रैतद्भटस्यैतद्वादन्यत्वं व्याहतम् । तस्मादनित्यशब्दादन्य एतद्वटः सिध्यन् शब्दानित्यत्वं साधयेदित्यर्थः । घटः उक्तसाध्यः इत्युक्ते घटान्तरं घटान्तरादन्यदिति भागे सिद्धसाधनम् । अत उक्तमयं घट इति । अयं घटोऽनित्यान्य इत्युक्ते अनित्यात्पटादेरन्यत्वं सिद्धमत आह— घटपक्षीकृतशब्दान्यान्या नित्यान्य इति । तथोक्ते च घटान्तरान्यत्वमुक्तरूपं सिद्धमत उक्तमेतद्धटेति । एतद्घटपक्षीकृतशब्दान्यान्य इत्युक्ते पक्षीकृतशब्दान्यत्वेन शब्दस्य नित्यत्वेऽप्युपपद्यमानेनार्थान्तरता, तदुक्तमनित्येति । एतद्भट पक्षीकृतशब्दान्यान्याऽनित्यस्य घटस्यान्यत्वेन सर्वत्राकाशादौ व्याप्तिसिद्धिर्ज्ञेया । अत्र वक्ष्यमाणेत्यादि । अत्र सपक्षं पक्षीकृत्य प्रवर्त्तमानमहाविद्यासु पटाद्यनित्य सर्वसपक्षस्य पक्ष तुल्यत्वेनाकाशादय एव दृष्टान्ता ज्ञेयाः । एतद्धटेत्यादि । एतद्वपक्षीकृतशब्दयोः संबन्धिनी ये अन्यत्वे भिन्नत्वे । तदुभयेति । तयोरन्यस्वयोरुभयमित्यर्थः । यदि पक्षीकृतेत्यादि । यदि पक्षीकृतशब्दोऽनित्यो न स्यात्, तदा पक्षीकृतादनित्याच्छब्दाद्धटस्यान्यत्वं न स्यादित्यर्थः ॥ १ ॥
२ अयं घटः एतद्धटपक्षीकृतशब्दान्यान्यानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति । अत्र चैतद्वदपक्षीकृतशब्दान्यान्यः एतद्धटो वा, पक्षीकृतः शब्दो वा । न च घटनिष्ठस्यात्यन्ताभावो घटे संभवति । तेन यदि शब्दोऽ नित्यः स्यात्, तर्हि शब्दनिष्ठस्यात्यन्ताभावमुपादाय प्रकृतसाध्यपर्यवसानं स्यादिति शब्दानित्यत्वसिद्धिः ॥ २ ॥
२ ( भुवन० ) अथ पूर्वमहाविद्यामेव अन्यान्यपदस्थाने निष्ठात्यन्ताभावाधिकरणपदक्षेपेण प्रकारान्तरेणाह - अयं घट एतद्वदेत्यादि । एतद्धटपक्षी कृतशब्दान्यान्यानित्ये एतद्धटे वा पक्षीकृतशब्दे वा निष्ठा यस्य घटत्वशब्दत्वादेर्धर्मस्य स एतद्वटपक्षी कृतशब्दान्यान्या नित्यनिष्ठः । तस्य यः व्यत्यन्ताभावस्तदधिकरणं घट इत्यर्थः । अत्र घटनिष्ठस्य घटत्वादेरत्यन्ताभावो घटे पक्षीकृते
१ आये व्याघातः इति ध पुस्तकपाठः । २ कृतशब्दान्यत्वं इति घ पुस्तकपाठः । ३ प्रकृतप्रतिज्ञार्थपर्य इति ध पुस्तकपाठः ।
Aho! Shrutgyanam