________________
श्रीभुवनसुन्दरसुरिकृतटीकायुतं अव्याप्या ये नित्यनिष्ठाः । तेषां भावः तत्त्वम् । तेन रहितो धर्मः, तद्वान् शब्दः । शेषं पूर्ववदेव । पूर्वमहाविद्यायां हि यथानामग्राहं शब्दत्वादिधर्मविशेषो निर्दिष्टः, इह पुनरेतनिष्ठपदेन सामान्येन यः कश्चन धर्म इति सामान्यत इत्युक्तम् । एवमग्रेऽपि शब्दत्वादिधर्मविशेषस्थाने सामान्येनैतनिष्ठपदं शे. यमिति ॥ ११॥
१२ अयं शब्दः एतदन्योन्याभावानित्यत्वान्यतराधिकरणं मेयत्वादिति । एतच्छब्दान्योन्याभावव्यतिरिक्तत्वे सति, अनित्यत्वव्यतिरिक्तं यत् तदत्यन्ताभावः । एतच्छब्दान्योन्याभावानित्यत्वान्यतरत्वमुभयानुगतम् । तेनैतच्छब्दान्योन्याभावानित्यत्वयोरन्यतरत्वमनुगतं निर्वस्तुमशक्यमिति खण्डनं निरस्तम् । एवमन्यत्राप्यन्यतरत्वं विवेचनीयम् ॥ १२॥
. १२ (भुवन०)-अयं शब्दः एतदन्योन्याभावेत्यादि । एतस्य शब्दस्य अन्योन्याभावश्च अनित्यत्वं च एतदन्योन्याभावानित्यत्वे । तयोर्यदन्यतरत् तस्याधिकरणं शब्द इत्यर्थः । एतदन्योन्याभावानित्यत्वयोः अन्यतरो हि धर्म एतदन्योन्याभावो वा स्यात्, अनित्यत्वं वा स्यात् । आद्यः पक्षे व्याहत इति द्वितीयमनित्यत्वं शब्दे सिध्यतीति भावः । एतदन्योन्याभावानित्यत्वयोरन्यतरस्य धर्मस्य अन्योन्याभावरूपत्वे व्याघातः, अनित्यत्वरूपत्वे च व्याप्त्यसिद्धिः, नित्येषु तदभावात् । तेन एकानुगतत्वादन्यतरत्वमुभयानुगतं नोपपद्यते इति शास्त्रान्तरस्थमन्यतरत्वखण्डनमाशङ्कय तब्यवच्छेदायाह-एतच्छब्दान्योन्याभावव्यतिरिक्तत्वे सतीत्यादि । एतच्छब्दस्यान्योन्याभावः एतच्छब्दान्योन्याभावः । तस्माद्व्यतिरिक्तत्वेऽन्यत्वे सति यत् अनित्यत्वव्यतिरिक्तत्वमनित्यत्वादन्यत्वमेतहयव्यतिरिक्तसर्वविश्वनिष्ठम् , तदत्यन्ताभावः एव एतच्छब्दान्योन्याभावानित्यत्वान्यतरत्वमुच्यते । तञ्च किंविशिष्टम् । उभयानुगतम् । एतदन्योन्याभावानित्यत्वलक्षणं यदुभयं तत्रानुगतमनुप्राप्तम् । एतदन्योन्याभावानित्यत्वव्यतिरिक्तत्वात्सन्ताभावस्य एतहये एव वर्तमानत्वात् । तेन एतच्छब्दान्योन्याभावेत्यादिखण्डनं निरस्तम् । एवमन्यत्राप्यन्यतरत्वं विवेक्तव्यमित्यर्थः ॥ १२ ॥
१३ अयं शब्दः एतच्छब्दत्वात्यन्ताभावानित्यत्वान्यतराधिकरणं मेयत्वादिति । शब्दत्वात्यन्ताभावानित्यत्वान्यतरः शब्दत्वात्यन्ताभावो वा, अनित्यत्वं वा, आद्यः पक्षे व्याहतत्वान्न सिध्यतीत्यनित्यत्वसिद्धिः । एवं पक्षीकृतशब्दमात्रनिष्ठधर्मविशेषात्यन्ताभावमुपादाय यावन्तः पक्षीकृते शब्दे धर्मास्तावत्यो महाविद्या द्रष्टव्याः ॥ १३ ॥ ... १३ (भुवन०)-अयं शब्दः एतच्छब्दत्वात्यन्ताभावेत्यादि । एतच्छब्दत्वस्य अत्यन्ताभाव इति तत्पुरुषः कार्यः । एवं पक्षीकृतशब्दमात्रनिष्ठेत्यादि । यथा अयं शब्दः एतच्छ्रावणत्वात्यन्ताभावानित्यत्वान्यतराधिकरणं प्रमेयत्वादित्यादि ॥ १३ ॥
. १ अस्याग्रे ‘अनित्यत्वव्यतिरिक्तत्वे सति' इत्यधिकं ग पुस्तके वियते । २ व्यायासिद्धिः इति च पुस्तकपाठः । ३ शब्दे विशेषधर्माः इति ज पुस्तकपाठः ।
Aho ! Shrutgyanam