________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं धरणेन तस्यावर्जनात् । नित्यत्वस्य नित्यत्वव्यतिरिक्तेत्यादिविशेषणविशिष्टत्वमुपपाद्य नित्यस्वाव्याप्येत्यादिविशेषणविशिष्टत्वमाह-नित्यनिष्ठत्वेऽपीत्यादि । यद्यपि नित्यत्वस्य नित्यनिष्ठत्वरहितत्वं नास्ति, तथापि नित्यत्वाव्याप्यत्वे सति यत् नित्यनिष्ठत्वं, तद्रहितत्वगस्त्येव । केन हेतुना । नित्यत्वव्याप्यत्वेन । नित्यत्वस्य नित्यत्वेन व्याप्यत्वादित्यर्थः । संबन्धरूपाया व्याप्तेभिन्नाधिकरणत्वात्तस्यैव नित्यवस्य तेनैव नित्यत्वेन व्याप्यत्वासंभव इत्यत आह-न च व्याप्यव्यापकभावस्येति । अत्र हेतुमाह-नित्यत्वस्य नित्यत्वभेदेत्यादि । नित्यत्वात्यन्ताभाववत्सु अनित्येषु. वृत्तियेषां धर्माणां ते तथा । तेषां भावो नित्यत्वात्यन्ताभाववद्वत्तित्वम् । तेन रहितत्वस्य यत् नित्यत्वव्याप्यत्वं तस्योपपत्तेः । नित्यत्वं व्यापकं, नित्यत्वात्यन्ताभाववद्वृत्तिवरहितत्वं व्याप्यम् । तथा हि-यत्र यत्र नित्यत्वात्यन्ताभाववद्वत्तित्वरहितत्वं तत्र तत्र नित्यत्वम् । यथा आत्माकाशादिषु । एवं चार्थभेदाभावेऽपि शब्दभेदमात्रदर्शनप्रकारेण नित्यत्वस्य व्याप्यव्यापकभावोपपत्तिः ।
एतदाकाशवृत्तित्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते पक्षीकृतशब्दमात्रनिष्ठेन पक्षीकृतशब्दान्यत्वात्यन्ताभावादिना अर्थान्तरता स्यात् । तस्य पक्षीकृतशब्दमात्रवृत्तित्वेन पक्षीकृतशब्दाकाशवृत्तित्वरहितत्वात् । पक्षीकृतशब्दनित्यत्वेऽपि तन्मात्रनिष्ठानां नित्यत्वव्याप्यत्वोपपत्त्या नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितत्वाच । अतः पक्षीकृतशब्दमात्रनिष्ठैरान्तरतापरिहारार्थ नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितग्रहणम् । पक्षीकृतशब्दनित्यत्वपक्षे तन्मात्रनिष्ठानां नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वेन तद्रहितत्वानुपपत्तेः। ___ (आनं०) पक्षीकृतशब्दनित्यत्वे तन्मात्रनिष्ठस्य नित्यनिष्ठत्वरहितत्वाभावान्न तेनार्थान्तरते. त्यत आह-पक्षीकृतशब्दनित्यत्वेऽपीति । तेनापि तन्निरासप्रकारमाह-पक्षीति ।
__ (भुवन०)-अथ मध्यविशेषणं परित्यज्य व्यावृत्तिचिन्तां करोति-एतदाकाशवृत्तित्वरहितेत्यादि । पक्षीकृतशब्दान्यत्वेत्यादि । पक्षीकृतशब्दात् यत् अन्यत्वं विश्वस्य तस्यात्यन्ताभावादिना अर्थान्तरता स्यात् । अर्थान्तरतामेवाह-तस्य पक्षीकृतशब्दमात्रेत्यादि । तस्य पक्षीकृतशब्दान्यत्वात्यन्ताभावस्य केवलशब्दनिष्ठत्वेन पक्षीकृतशब्दाकाशवृत्तित्वरहितत्वमुपपन्नमेवेति । अथ पक्षीकृतशब्दान्यत्वात्यन्ताभावस्य नित्यत्वाव्याप्येत्यादिविशेषणविशिष्टत्वं दर्शयति-पक्षी. कृतशब्दनित्यत्वेऽपीत्यादि । नित्यशब्दमात्रनिष्ठानां शब्दत्वश्रावणत्वपक्षीकृतशब्दान्यत्वात्यन्ताभावादीनां नित्यत्वव्याप्यत्वोपपत्त्या नित्यत्वेन अव्याप्यत्वे सति नित्यनिष्ठत्वरहितत्वाच्च । ननु शब्दमात्रनिष्ठानां कथं नित्यत्वव्याप्यत्वोपपत्तिः । उच्यते । शब्दनित्यत्वे शब्दत्वादीनां नित्यत्वव्याप्यत्वोपपत्तियुक्तैव । तथाच सति यत्र यत्र शब्दत्वाद्यः, तत्र तत्र नित्यत्वम् । एवं शब्दत्वादीनां नित्यत्वव्याप्यत्वं ज्ञेयम् । तथा च सति नित्यत्वाव्याप्यत्वे सति यन्नित्यनिष्ठत्वं तद्रहितत्वेन तेषां शब्दत्वादिधर्माणां नित्यत्वव्याप्यत्वमेवायातम् । अतस्तैमरर्थान्तरतापरिहारार्थ नित्यत्वव्यतिरिक्त
Aho! Shrutgyanam