________________
महाविद्याविडम्बनम् ।
पक्षीकृतशब्दनित्यत्वे पक्षीकृतशब्दव्यतिरिक्तनित्यत्वात्यन्ताभावादीनामनित्यनित्यवृत्तित्वेन तद्रहितत्वानुपपत्तेः । अनित्यनित्यवृत्तित्वरहितानेतन्निष्ठाधिकरणमित्युक्ते नित्यानित्यवृत्तित्वरहितेन अनेतन्निष्ठेन नित्यत्वादिनार्थान्तरता स्यात् । तन्निवृत्यर्थमनेकनित्यवृत्तित्वरहितग्रहणम् । अनित्यनित्यवृत्तित्वर हितानेकनित्यवृत्तित्वरहिताधिकरणमित्युक्ते पक्षीकृतशब्दमात्रनिष्ठैः पक्षीकृतशउदान्यत्वात्यन्ताभावादिभिरर्थान्तरता स्यात् । तन्निवृत्यर्थमनेतन्निष्ठग्रहणम् । पक्षीकृतशब्दनित्यत्वे तत्रानेतन्निष्ठो धर्मो भवन् अनेतदनित्यनिष्ठो वा, अनेतनित्यनिष्ठो वा । आद्ये नित्यानित्यवृत्तित्वरहितत्वव्याघातः । द्वितीये अनेकनित्यवृत्तित्वरहितत्वव्याघातः । तेन पक्षे नित्यत्वाभावरूपानित्यत्वसिद्धिरिति । स्वेतरानित्यवृत्तित्वरहितेत्यत्र स्वेतरग्रहणस्य प्रयोजनं न पश्यामः । कुलार्क पंडितैस्तु केनाभिप्रायेण स्वेतरपदं प्रयुक्तमिति चिन्त्यम् । अत्र 'चैकैकनित्यनिष्ठैकैकानित्यनिष्ठनित्यत्वानित्यत्वादीन्युपादाय साध्यप्रसिद्धेरप्रसिद्धविशेषणत्वं निरसनीयम् ॥ ६ ॥
( आनं० ) - आद्य इति । अनित्यनिष्ठो धर्मः पक्षीकृतशब्दे भवन् । अस्य नित्यत्वेऽनित्यानि - त्यवृत्तिरिति तद्रहितत्वव्याघात इत्यर्थः ।
( भुवन० ) -- अथ पञ्चानुपूर्व्या व्यावृत्तिचिन्तामुखेन अनुमानार्थी व्याख्यानयन्नाह - अनेक नित्यद्वृत्तित्वेत्यादि । पक्षीकृतशब्दव्यतिरिक्तेति । पक्षीकृतशब्दात् व्यतिरिक्ता ये आका - शादयः तेषु यन्नित्यत्वं तस्यात्यन्ताभावः तेन । अनेक नित्यवृत्तित्वरहितेनेति । नित्यत्वात्यन्ताभावस्य नित्येष्ववर्तनात् । अनेतन्निष्ठेनेति । पक्षीकृतशब्दव्यतिरिक्तनित्यत्वात्यन्ताभावस्य अनित्येष्वपि वर्तमानत्वेन केवले शब्दे एव अवर्तनादनेतन्निष्टत्वमितिभावः । शब्दनित्यत्वेऽप्युपपद्यमानेनेति । शब्दनित्यत्वेऽपि साध्येऽस्य धर्मस्योपपद्यमानत्वात् अर्थान्तरतेति साधयितुमनित्यत्वमुपक्रान्तम् । अनया च युक्तया नित्यत्वमप्युपपद्यते । तस्मादर्थान्तरता । अनित्यनित्यवृत्तित्वेन तद्रहितत्वानुपपतेरिति । पक्षीकृतशब्दनित्यत्वे पक्षीकृतशब्दव्यतिरिक्तनित्यत्वात्यन्ताभावस्य अनित्येषु घटादिषु नित्ये शब्दे च वर्तमानत्वात् अनित्यनित्यवृत्तित्वरहितत्वं न स्यादित्यर्थः । अथानेकनित्यवृत्तित्वर. हितेति पदं त्यक्त्वा व्यावृत्तिं करोति - अनित्यनित्येत्यादि । तथा च युगलावृत्तित्वादनित्यवृतित्वरहितेन नित्यत्वादिना अर्थान्तरं स्यात्, ततोऽनेकनित्यवृत्तित्वरहितेतिग्रहणम् । अथ मन्त्यं विशेषणं परित्यज्य व्यावृत्तिं करोति - अनित्यनित्येत्यादि । पक्षीकृतशब्दमात्रनिष्ठैः पक्षीकृतशब्दान्यत्वात्यन्ताभावादिभिरिति । पक्षीकृतशब्दादन्यद्विश्वं तत्र पक्षीकृतशब्दान्यत्वं नाम धर्मः, तस्यात्यन्ताभावः शब्दे एवास्ति । तेनोक्तं पक्षीकृतशब्दमात्र निष्ठैरिति । साधयितुमिष्टं चात्रा
१ 'दीनामनित्यवृत्ति' इति ग पुस्तकपाठः । ३ महाविद्या ०
१७
Aho! Shrutgyanam