________________
प० १
महाविद्याविडम्बनम् |
एवमपि मेयत्वादिभिरेतच्छब्दघटनिष्ठैः शब्दनित्यत्वरूपार्थान्तरता तथाविधैवेति तन्निवृत्त्यर्थमेतद्भटनित्यनिष्ठेत्यादिपदोपादानम् । यद्यपि नित्यपदार्थेषु नित्यवृत्तित्वेत्यादि । यद्यपि दृष्टान्तीक्रियमाणेषु नित्येषु पक्षान्योन्याभावादियों धर्मो विचार्यते स नित्यवृत्तित्वरहितो न स्यात्, तथाप्येतद्भट नित्यरूपयुगलावृत्तित्वेनैतद्भट नित्यवृत्तित्वरहितो भवत्येव । स च पक्षीकृतघटादन्यत्र सर्वत्र वर्तमानत्वेनैतच्छब्दनिष्ठोऽस्त्येवेति तेन पक्षान्यत्वादिना धर्मेण नित्येषु साध्यानुगमो द्रष्टव्यः । घटान्तवृत्तित्वरहितेन पक्षीकृतघटैतच्छब्दमात्रनिष्ठधर्मेण अर्थान्तरत्वनिवर्तनायैतदिति पदं द्रष्टव्यम् । एतनित्यनिष्टत्वरहितः एतद्वटावृत्तिर्वा नित्यवृत्तित्वरहितो वा । आद्यः पक्षे व्याहतः । द्वितीयस्तु पूर्वोक्तः शब्दनिष्ठो धर्मः पक्षे सिध्यन्ननित्यत्वं शब्दस्य साधयेदिति भावः ॥ १९ ॥
४७
२० अयं घटः शब्देतरानित्यनित्यवृत्तित्वरहितैतच्छन्दनिष्ठाधिकरणं मेयत्वादिति ॥ पूर्वमहाविद्यायामेतद्वदग्रहणस्य यत्प्रयोजनं तदेवात्र शब्देतसनित्यग्रहणस्य । शेषं पूर्ववत् ॥ २० ॥
२० ( आनं० ) - शब्देतरेति । शब्दादितरस्मिन्ननित्ये नित्ये च ये वर्तन्ते तेषु शब्देत रानि - त्यवृत्तित्वं धर्मः, तद्रहितश्चासावेतच्छब्द निष्ठश्च तस्याधिकरणमित्यर्थः । एतच्छन्दनिष्ठाधिकरणमित्युक्ते मेयत्वादिनार्थान्तरमत आह- नित्येति । नित्यवृत्तित्वरहितै तच्छन्द निष्ठाधिकरणमित्युक्ते - त्येषु साध्यसिद्धिरत उक्तम् - अनित्य नित्यवृत्तित्वरहितेति । यद्यपि नित्यनिष्ठेषु नित्यवृत्तित्वराहित्यं नास्ति, तथाप्यनित्यवृत्तित्वे सति नित्यवृत्तित्वं नास्त्येव । अनित्यनित्यवृत्तित्वरहिताधिकरणमित्युक्ते घटत्वेन अर्थान्तरत्वमत आह— एतच्छन्दनिष्ठेति । अनित्यवृत्तित्वरहितैतच्छन्दनिष्ठाधिकरणमित्युक्तेऽप्रसिद्धविशेषणत्वम् । न हि शब्दस्यानित्यत्वसिद्धेः प्रागनित्यनित्यवृत्तित्वरहितः शब्दनिष्टः सिध्यतीत्यत उक्तम् — शब्देतरेति । शब्देतरानित्यनित्यवृत्तित्वरहितैतच्छब्दनिष्ठत्वशब्देतर नित्यान्यत्वमनित्येषु, नित्येषु च शब्देतरानित्यान्यत्वमिति व्याप्तिसिद्धिः । शब्देतरा नित्य नित्यवृत्तित्वरहितश्च नित्यमात्रवृत्तिर्वाऽनित्यमात्रवृत्तिर्वा । आद्यः पक्षे व्याहतः । द्वितीयस्तु शब्दनिष्ठः पक्षे सिध्यन्ननित्यत्वं शब्दस्य गमयतीत्यर्थः ।
२० ( भुवन ० ) – अयं घटः शब्देतरा नित्येत्यादि । शब्दादितरे च ते अनित्याश्च शब्दे - तरानित्याः, शब्देतरा नित्याश्च ते नित्याश्च शब्देतरानित्यनित्याः । तद्वृत्तिषु शब्देतरानित्यनित्यवृत्तित्वं धर्मः । तद्रहितचासौ एतच्छन्द निष्ठश्च । तस्याधिकरणं घट इत्यर्थः । एवंविधश्व साध्यधर्मोऽत्र विश्वप्र तियोगिकघटशब्दान्योन्याभावादिः । स च यदि शब्दो नित्योऽङ्गीक्रियते, तदा नित्ये शब्दे शब्दे - तरानित्ये च घटे वर्तनाच्छब्देतरा नित्यनित्य वृत्तित्वरहितो न भवति । तस्माच्छब्दस्यानित्यत्वमङ्गीकार्यम् । अत्र नित्यपदार्थेषु दृष्टान्तेषु शब्दनित्यान्यतरत्वादिर्वा शब्देतरानित्यान्यत्वादिर्वा धर्मों द्रष्टव्यः । अनित्यनित्यवृत्तित्वरहितैतच्छन्द निष्ठाधिकरणमित्युक्ते वादिनः अप्रसिद्ध विशेषणत्वम् । गगनादौ सपक्षेऽनित्यनित्यवृत्तित्वरहितस्य शब्दनिष्ठस्य च शब्दगगनान्यतरत्वादेर्धर्मस्य वादिनः का प्यप्रसिद्धेः । तदर्थे शब्देतरेतिपदग्रहणम् । शब्देतरानित्यपदं तु वादिप्रतिवादिनोरुभयोरप्यप्रसिद्धविशेषणतापरिहारद्वारेण पूर्वानुमाने एतद्घटपदवन्नित्येषु साध्यसिद्धयर्थमुपात्तं । तथैव चाहपूर्वमहाविद्यायामेतद्धटेत्यादि ॥ २० ॥
1
Aho! Shrutgyanam