________________
हिन्दी भाषा टोका समेतः ।
२३
सौम्ये सर्वक्रियासिद्धि-र्वाक्षे क्षुद्राय मानसः। ध्वजेन कोटिरथः स्यात्, श्रीवत्सो रत्नसञ्चयः ॥७॥ का वनभयं दद्याद्, मुद्गरे मरणं ध्रुवं । छत्रो नपमुखं दद्याद्, मित्रे मित्रसमागमः ।।७१॥ . मनोऽन्ये मनसा सौख्यं, कम्पोऽयं भयमापदः । लुम्पको लुण्टतं चोरान, प्रवासाच जनधु तिः ॥ ७२॥ मरणे मृत्युमाप्नोति, व्याधौ व्याधिमहापदः । सिद्धौ सर्वक्रियासिद्धिः, शूले शूलसमुद्रघम् ॥ ३ ॥ अमृतो हरते पापं, मुशले बन्धुनाशनम् । गजेन धनलाभः स्याद्, मातङ्गो नान्यलाभदः ॥ ७४ ।। क्षये क्षयो नरेन्द्रस्य, क्षिप्रे क्षिप्रशुभाशुभम् । स्थिरे च स्थिरकार्याणि, बर्द्धमाने विवईते ॥ ५ ॥ - भावार्थ-आणंद-धनलाभकारक, कालदंड-भयदायक, प्रजापति-पुत्र दायक, शुभ-सर्व शुभ कारक, सौम्य-सर्व कार्यसिद्धि कारक, ध्वाक्ष-दुष्ट मनःकारक, ध्वज-रथके लाभ कारक, श्रीवत्स. रत्न संचय कारक, वन-वनभय दायक, मुद्गर-मृत्युदायक, छत्रनपसुखदायक, मित्र-मित्र समागम कारक, मनोश-मनको सुख कारक, कंप-भय और दुःखदायक, लुपक-चोर भयकारक, प्रवासजन कांतिकारक, मरण मृत्युदायक, व्याधि-रोग कारक, सिद्धि. सर्वकार्य सिद्धिकारक, शूल-शूलरोगोत्पत्ति कारक, अमृत-दुःख नाश कारक, मूसल-बंधुनाशकारक, गज-धनलाभकारक, मातंग. नुकसान कारक, क्षय-नाश कारक, क्षिप्र-शुभाशुभ कारक, स्थिर.