________________
ज्योतिर्निवन्धः। विवरणे--न दोषाः कार्यहन्तारो ह्यपवादरपोहिताः । दिव्ये सत्यरतं नूनं न हि दग्धुं क्षमोऽनलः ॥ २ ॥ बृहस्पतिः--गुणो वा यदि वा दोषो दुर्बलो नष्टता व्रजेत् । स एव पुनरुत्कृष्टवीर्यवान्स्वफलप्रदः॥ ३ ॥ माण्डव्यः-दोषाणां च गुणानां च तारतम्यं विचार्यते । बलाबलविभागेन पश्चात्कालं समादिशेत् ॥४॥ गर्गः--यत्सामान्यं विशेषेण वाध्यते ततिलुप्यति । यत्र नास्ति विशेषत्वं तत्र सामान्यमाचरेत् ॥५॥ ज्योतिर्विवेके-श्रूयते च महान्दोषः श्रूयते च महत्फलम् । फलं तत्र परित्याज्यं दोषो हि बलवान्भवेत् ॥६॥ बृहस्पतिः-दोषाश्च गणिताः सर्वे गुणेभ्यो वहवः कलौ । तथापि दोषा नश्यन्ति स्वापवादैर्गुणैरपि ॥ ७॥ दोषाश्च स्वापवादैस्तु ह्यशुभाः शुभतां ययुः । यथा पापा ययुः सर्वे प्रायश्चित्तैरभावताम् ॥ ८ ॥ ज्योतिष्प्रकाशे- यथाऽग्निर्मेघधाराभिस्तूलराशिस्तु मारुतैः । सदाचारेण पापानि व्याधयस्तु सदौषधः॥९॥ तथा दोषा विनश्यन्ति ह्यपवादेर्यथोदितैः । बलिभिर्वा गुणैः प्रौद्वैस्तद्विना स्वफलं ददुः ॥१०॥
इत्यपवादप्रशंसा ।
अथ महादोषनिरूपणम् । नारद:-- पञ्चाङ्ग-शुद्धिरहितो दोपस्त्वाद्यः प्रकीर्तितः । उदयास्तशुद्धिरहितो द्वितीयः सूर्यसंक्रमः ॥१॥ तृतीयः पापपड्वर्गो भृगुः षष्ठः कुजोऽष्टमः । गण्डान्तं कर्तरी रिष्फः षडष्टेन्दुश्च सग्रहः ॥ २ ॥ दंपत्योरष्टमं लग्नं राशेविषघटी तथा । दुर्मुहूर्तो गरदोपः खाजूंरिकसमाध्रिभम् ॥ ३॥ ग्रहणोत्पातभं क्रूरविद्धर्श क्रूरसंयुतम् । कुनवांशो महापातो वैधृतिश्चैकविंशतिः ॥ ४ ॥ फलप्रदीपे-महादोषा विवाहे च वैधव्यं भङ्ग आहवे । विद्यारम्भे च मूर्खत्वं यात्रायां मार्गरो. धनम् ॥ ५॥ व्रते च कर्मबाह्यत्वं रोगश्च क्षुरकर्मसु । नवान्नप्राशने भैक्ष्यं गृहारम्भे सुखक्षयः ॥ ६॥ दैन्यं गेहप्रवेशे च वन्ध्यात्वं गर्भशोभने । कृषिकर्मणि वैफल्यं ग्रामकार्य नृपोऽपरः ॥७॥ राज्यनाशः प्रतिष्ठायामग्न्याधानेऽग्निनाशनम् । पट्टाभिषेके दारिद्यं हानिर्वाणिज्यकर्मणि ॥८॥ विरोधः स्वामिसेवायां हरणं च विधूपणे । दारिद्यं मरणं हानि सर्वकार्ये विदुर्बुधाः ॥९॥ ज्योतिश्चिन्तामणौ-महादोषे कृतं कर्म महादोपकरं भवेत् । तस्माच्छुभेषु कार्येषु महादोपान्परित्यजेत् ॥१०॥
एषां लक्षणानि । नारद:--तिथिवारक्षयोगाणां करणस्य च मेलनम् । पञ्चाङ्गमस्य शुद्धिस्तु
१ य. 'पोदिताः
Aho! Shrutgyanam