________________
६८
श्रीशिवराजविनिर्मितो
कालवेला भयप्रदा || १ || माण्डव्यः-२ - सर्वमङ्गलविध्वंसी याने सर्वापहारकः । व्याकुली कुलिकेऽभ्यङ्गे भोजनेऽन्नं विषायते ॥ २ ॥ ज्योतिष्प्रकाशे – कुलिha भवेन्मृत्युर्यामार्धेन यशःक्षयः । विष्टया भ्रंशोऽर्कसंक्रान्त्या वैरं पातेन बन्धनम् ।। ३ ।। कश्यपः-वत्सरायनमासर्तु संधिदैन्यप्रदः शुभे । तिथिध मनस्ताप सिंधौ महद्भयम् ॥ ४ ॥ योगसंधौ श्रमस्ती लग्नसंधौ सुखक्षयः । तिथिलग्नभगण्डान्ते कार्यनाशः क्षतिमृतिः ॥ ५ ॥ निषिद्धचरणे रोगो निन्द्ययोगे कलिर्भवेत् । वैधृतौ व्यतिपाते च हानिर्वा मृत्युरेव वा ॥ ६ ॥ मिथ्याभिदूषणं दुष्टयोगे तिथिभवारजे । चण्डायुधेऽखजं दुःखं वैरमेकार्गले महत् ॥ ७ ॥ लत्तायां वाहनात्पातः कलिर्दग्धतिथौ भवेत् । विषनाड्यां विपाद्भीतिरपमृत्युरथापि वा ॥ ८ ॥ विघ्नं स्यात्पापकर्तर्यां समांशे मरणं ध्रुवम् । पापविद्धे च नक्षत्रे व्याधिः शोको धनक्षयः ॥ ९ ॥ धूमि मे भवेयाधिर्दग्धे कार्य न सिध्यति । ज्वलिते मृत्युरेव स्याद्विद्धे विघ्नं समादिशेत् ॥ १० ॥ रजोत्पत्तौ मृतिं विद्याद्रोगं पित्रोः क्षयेऽहनि । परिघे रोधवन्धौ च व्यतीपाते कुलक्षयः ॥ ११ ॥ वैधृतौ जीवहानिः स्याद्ग्रहणक्षे पराभवः । क्षीणेन्दौ दीर्घरोगश्च पापहोरा विरोधकृत् ।। १२ ।। तिथिक्षये मानहानिस्तिथिवृद्ध पराद्भयम् । अस्तं गते लग्नपतौ व्याधिराधिर्धनक्षयः || १३ || लग्ने क्रूरयुते नाशश्राष्टमे च तनुक्षयः । चतुर्थे जायते वैरं जन्मतो व्ययगे व्ययः ॥ १४ ॥ दुष्टस्थानस्थिते चन्द्रे राशेर्लग्नात्सुखक्षयः । मृत्युयोगे कालयोगे कर्तु - र्नाशः प्रजायते ॥ १५ ॥ जन्मर्क्षे सुखहानिः स्यात्कलिर्जन्मतिथावपि । जन्ममासे भयं घोरं जन्मलग्नं शुभावहम् || १६ || गात्रभङ्गः क्षये मासे विग्रहस्त्वधिमासके । व्यसनं गोचरोत्थे च दशारिष्टे च बन्धनम् ॥ १७ ॥ षष्ठो लग्नाधिपो नूनं स्वयमेव रिपुर्भवेत् । अष्टमो मृत्युकृच्चैव व्ययगो व्ययकारकः ॥१८॥ ब्रह्मर्षिः - परिवेषं दिग्धूमं दिग्दाहं दुर्दिनं च नीहारम् । निर्घातं ग्रहयुद्धं प्रतिमायां स्वेदनं महीकम्पम् ॥ १२ ॥ रात्रौ सुरेन्द्रचापं संध्यायामासुरं शिवारावम् । उल्कापतनं दिवसे देशादेर्नाशनं जगदुः || २० ||
इति दोषफलाध्यायः ।
अथापवादप्रशंसा |
फलप्रदीपे - कृते गुणाः स्युर्बलिनः कलौ तु दोषाः समा मध्ययुगद्वयेऽपि । अतोऽपवादेन विना न दोषा गुणैः समं यान्ति युगे चतुर्थे ॥ १ ॥ ज्योति
Aho! Shrutgyanam