________________
ज्योतिर्निबन्धः।
अथ तिथ्यादिगुणप्रशंसा। पितामहः-मासशुद्धौ सुखं भोगो धनारोग्यं च सत्तिथौ । कार्यसिद्धिः सुनक्षत्रे करणे शोभने धनम् ॥ १ ॥ इष्टावाप्तिः शुभे योगे वाञ्छिताप्तिः शुभे विधौ । शुभे वारे सर्वसंपत्सौमनस्यं शुभे क्षणे ॥२॥ लग्ने शुस्ते महानन्दः स्वेशवीर्ये समुन्नतिः । लग्ने सग्रहवीर्ये स्युः सर्वे समुदिता गुणाः ॥ ३॥ ललःसिद्धौ यात्रां प्रकुर्वीतामृतयोगे गृहादिकम् । अन्धभे स्थापयेदव्यं काणे चौर्यविधिक्रिया ॥४॥
इति तिथ्यादिविचाराध्यायः।
अथ त्याज्यप्रकरणम् । ज्योतिष्प्रकाशे-जन्माधिपविलग्नेशचन्द्रभार्गवमन्त्रिणाम् । विरश्मित्वं जन्ममासो जन्मभंजन्मवासरः॥१॥दुनिमित्तं मनोभङ्गः क्षयमासाधिमासको । मृतजातकयोश्चैव सूतकं ग्रहणस्य च ॥२॥ ज्वरोत्पत्ती रजो मातृपित्रोः क्षयदिनं तथा। गण्डान्तत्रितयं कालः संधिर्भस्य तिथेस्तनोः ॥३॥ क्रान्तिपातो व्यतीपातो वैधृतिः परिघार्थकम् । भानोः संक्रान्तिभोगश्च कुलिकवार्धयामकः ॥ ४ ॥ क्रूरैमुक्त युतं भोग्यं सराहुशिखिधूमितम् । थिष्ण्यं ग्रहणगं पापविद्धं सौम्यैश्च पादतः ॥ ५॥ विष्टिः क्रूरयुतं लग्नं लग्नेशो रिपुमत्युगः । जन्मतो दुःस्थितचन्द्रो लग्नस्थो निधनोपगः ॥६॥ जन्मभाजन्मलग्नाञ्च लग्नलग्नांशकाष्टमौ । पापयोर्मध्यगं लग्नं क्षीणेन्दुः कुलवांशकः ॥७॥ क्रूरवारे पापहोरादुष्टयोगा ग्रहोद्भवाः । तिथिवृद्धिक्षयौ भानां नाडिका विषसंज्ञिताः ॥८॥ एते दोषाः समाख्याताः शुभकर्मणि गर्हिताः । दशारिष्टोद्भवाश्चान्ये गोचरस्थास्तथा परे ॥९॥ लत्तैकार्गलचण्डास्त्रकालवेलाश्च पञ्चकम् । मृत्युयोगोपग्रहाद्याः स्वे स्वे देशेऽतिनिन्दिताः ॥१०॥ माण्डव्यः-सिंहस्थिते सुरगुरावधिमासके.च ज्येष्ठे तथाऽऽद्यतनयस्य च कन्यकायाः । कुर्वीत नास्तगतनीचगयोर्विलग्नजन्मेशयोश्च निखिलान्यपि मङ्गलानि ॥ ११ ॥
इति त्याज्यप्रकरणम् ।
अथ दोषफलप्रकरणम् । वसिष्ठः-फुलिके मरणं विद्याद्वार्हस्पत्येऽर्थनाशनम् । यामार्धे नाशमामोति
Aho ! Shrutgyanam