________________
६६
श्रीशिवराजविनिर्मितो
अथ लग्नस्थचन्द्रनिषेधप्रश्नोत्तरम् । ज्योतिष्प्रकाशे-चन्द्रः सौन्यतरस्तद्वत्फलपाककरो ग्रहः। कथं तर्हि विलग्नस्थो निन्द्यः पाणिग्रहादिषु ॥१॥ गुरुभार्यानुगामित्वात्क्षयित्वं प्राप्तवान्विधुः । तेन मृतौ निषिद्धः स्याद्यतः संसर्गजा रुजः ॥२॥ आयुर्वेदशास्त्रे-यक्ष्मा कुष्ठं ज्वरचैव स्फोटको नयनामयः । संश्रयात्संचरन्त्यन्यं चन्द्रदोपो यथा तनुम् ॥३॥
इति लग्नस्थचन्द्रनिषेधः।
अथ तात्कालिक विचारः। भूपाल:- अहोरात्रस्य मध्ये तु समानं वत्सरो व्रजेत् । तन्मध्यमासतिथ्यक्षबारयोगादिकं भवेत् ॥ १॥ चैत्रे चैत्रादयो मासा मासे मासेऽप्ययं क्रमः । पञ्चपञ्चघटीसंख्या मासानां परिकल्पना ॥ २ ॥ तत्र त्रिंशद्दिनानि स्युः पलैस्तु दशभिर्दिनम् । यस्मिन्काले तु यो मासस्तस्मिन्मासे तु या तिथिः ॥३॥ तस्यां चरक्षयोगादि स्वकार्याय विलोकयेत् । तात्कालिकमिदं सर्व सर्वकार्येषु योजयेत् ॥ ४॥ संहिताप्रदीपे---सप्ताश्चिनिना दिनयातनाड्यः षष्टया विहत्याऽऽसफलं वियोज्यम् । वारे तिथौ भे च युतौ च ते स्युस्तात्कालिका वारतिथीन्दुसूर्याः ॥५॥ ज्योतिष्प्रकाशे-गताब्धिहतिर्यातघटीतिथ्यंशसंयुता । दिक्व्याप्तादि] लवादिन्दुः षड्गुणोऽष्टघटीयुतः ॥ ३ ॥भूपाल:-संवत्सरमहोरात्रं ये जानन्ति मनीषिणः । तेपां तिथ्युदयज्ञानमिदं मनसि वर्तते ॥ ७॥
इति तात्कालिकविचारः।
अथ सूक्ष्मनियनम् । शिरोमणौ-सूक्ष्म प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलमसिद्धयै । अध्यर्धभोगानि पडत्र तज्ज्ञाः प्रोचुर्विशाखादितिभध्रुवाणि ॥ १॥ पौलिश:-- भरण्याा तथाऽऽश्लेपा मारुतं शाक्रवारुणे । पडैतान्यर्धभोगानि संपूर्णानीतराणि च ॥२॥ भमानत्रिलवो द्विघ्नः स्वस्मृत्यंशयतो हतः । भसंख्यया फलैः स्थूलं महीनं सूक्ष्मतामियात् ॥ ३॥ एवं विश्वक्षेपर्यन्तं पौणे शून्यमुखान्त्यतः। कर्णान्तं प्राग्वदत्रस्थमुपान्त्ये श्रवणद्वये ॥ ४ ॥ वैश्वक्षस्य चतुर्थांशस्तथा पञ्चदशांशकः । श्रवणस्य च तत्तुल्या अभिजिद्भोगनाडिकाः ॥ ५ ॥
इति सूक्ष्मानयनम् ।
-
१ क, ध्यभा । २ क.
संज्ञाः ।
Aho! Shrutgyanam