SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । अथ लग्नांशयोर्विचारः । ज्योतिर्विवरणे- केचिल्लग्नं प्रशंसन्ति ग्रहवीर्येण संयुतम् । केचिलमनवांश च केचिचन्द्रमसो बलम् ॥ १ ॥ लग्नं देहो विधुजीवो मनोशः कर्मणः फलम् । ग्रहवीर्ये ततो दे दृढे प्राणादिचिन्तना || २ || पितामहः - ज्योतिःशास्त्रफलं सर्व लग्नाधीनं बुधैः स्मृतम् । स्फुटखेटाश्रयं तत्तु तस्मात्प्राधान्यमेतयोः ॥ ३ ॥ भृगुः - गुणयुक्तं यदा लग्नं नवांशो दुर्बलो भवेत् । शुभं नैव विरुध्येत शुभस्वाम्यवलोकनात् || ४ || नवांशो गुणवान्यत्र लग्नं वलविवर्जितम् । तदा न मङ्गलं कार्य यतो मुख्यं तनोर्बलम् ॥ ५ ॥ प्रधानं चिन्तयेत्पूर्वं ततोऽङ्गं च तयोर्यदि । मुख्याभावेऽङ्गनाशः स्यात्सर्वत्रैवं विनिर्णयः || ६ || माठरः- - शुद्धौ लग्नाशयोः पूर्ण पादोनं केवलं तयोः । अंशशुद्ध फलं त्वर्धमभावे निष्फलं तयोः ॥ ७ ॥ प्रश्नशास्त्रे - - इन्दुः सर्वत्र बीजाभो लग्नं तु कुसुमप्रभम् । फलेन सदृशोंऽशश्च भावः स्वादुफलः स्मृतः ॥ ८ ॥ ज्योतिर्विवरणे - चन्द्रः प्राण इति प्रोक्तं यद्वचः फलनिर्णये । तल्लग्नवीर्यमीमांसाविषयं तु न गोचरम् ॥ ९ ॥ इति लग्नांशयोर्विचारः । ६५ अथ लग्नस्थार्कप्राशस्त्यम् । अशुभोऽपि रविः शस्तो लग्नगः केचिदूचिरे । इति तद्धेतुना केन ब्रूहि शास्त्रानुसारतः ॥ १ ॥ यथोपाधिवशेनैव सन्मणिर्भाति तद्विधः । बाह्येऽथाssभ्यन्तरे तस्य निर्मलत्वं न मुञ्चति ॥ २ ॥ तथा शापपग्रहाद्यैर्दोषैर्व्याप्तोऽपि भास्करः । न जहाति गुणं व्यालावृतचन्दनवृक्षवत् || ३ || ललः – कुर्यान्मङ्गलपौष्टिकानि नृपतेर्यात्राभिषेकौ तथा सेवाभेषजधर्मवर्त्मक नकग्रावोग्रकर्माणि च । विद्याज्ञानचरव्रतानि हवनं शिल्पं रणं साहसं क्षिप्रालंकरणे दिने दिनकृतो लग्नस्थt a al || ४ || बृहस्पतिः - अर्कोदयः प्रशस्तः स्याद्विमराजन्ययोः - सदा । चन्द्रोदयोऽङ्गनानां च वणिजां जलजीविनाम् ॥ ५ ॥ ज्योतिष्प्रकाशे - वर्णस्यापित केन्द्रे लग्नजन्मभयोस्तथा । सिध्यन्ति सर्वकार्याणि सबले च विशेषतः || ६ || कूर्मयामले - यात्रायामुदये भानोरस्ते चोद्वाहपूर्वकम् । विदध्यात्सर्वकर्माणि मध्याह्ने भृगुरब्रवीत् ॥ ७ ॥ मौजी पटले - शुभगो बलवान्भानुर्लगो दशमस्तथा । सर्वशाखाधिपो यस्मात्सर्वेषां व्रतबन्धने ॥ ८ ॥ इति लग्नस्थार्कप्राशस्त्यम् । १ यो । २. " । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy