________________
ज्योतिर्निबन्धः। संधिस्थितः खेटः सर्वत्र विफलः स्मृतः। एवं भावविधि ज्ञात्वा जन्मोद्वाहगमादिषु ॥ २५॥ ज्योतिष्प्रकाशे-चरस्थिरद्विस्वभावा मेषाद्या राशयः क्रमात् । क्रूरकर्मणि सक्रूराः शुभे ग्राह्याः शुभान्विताः ॥२६॥ कश्यपः-स्वामियुक्तो वीक्षितो वा बुधजीवेक्षितस्तथा । बलवान्संभवेद्राशिदृष्टो युक्तोऽपि नापरैः ॥२७॥ वसिष्ठः-पृष्ठोदये वृषो मेपः कर्किचापमृगास्तथा । शेषः शीर्षोदये राशिर्मीनः स्यादुभयोदयः ॥ २८ ॥ कुम्भमीनौ तथा सिंहश्चत्वारो बलिनो दिने । धनुर्मूगो च मेषाद्याश्चत्वारस्तु निशाबलाः ॥२९॥ वराहः-मेपवृषधन्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च । कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ ३० ॥ मकरस्य पश्चिमाई कुम्भो मीनश्च जलचराः ख्याताः । मिथुनतुलाधरकन्या द्विपदाख्या धन्विपूर्वभागश्च ॥ ३१ ॥ स्वरशास्त्रे-कुम्भान्त्यो द्विनिशौ पङ्गु तुलाली मृगधन्विनौ । बधिरौ सिंहगोमेषा अन्धाः स्त्रीमृगकर्कटाः ॥ ३२ ॥ अन्धे शून्यं भ्रमः पङ्गो बधिरे हानिरत्र चेत् । यदि तुष्टो भवेदंशः सौम्यो वै तत्पलं न हि ॥ ३३ ॥ घटान्त्योभनृयुङ्भेषकन्याकीटतुलाहयाः । कुलीरमृगसिंहाः स्युश्चैत्राद्याः शून्यराशयः ॥ ३४ ॥ तुलामृगौ प्रतिपदि तृतीयायां मृगार्कौ । पञ्चम्यां बुधराशी द्वौ सप्तभ्यां चापचन्द्रभे ॥ ३५ ॥ नवम्यां हरिकीटो द्वावेकादश्यां गुरोगृहे । त्रयोदश्यां मेपवृषौ दिनदग्धाश्च राशयः ॥ ३६ ॥ मासदग्धाह्वयान्राशीन्दिनदग्धांश्च वर्जयेत् । सत्यसूरिः-जन्मक्षादथवा जन्मलग्नाद्रन्ध्रेशभांशगाः । शुभं भावफलंघ्नन्ति ग्रहाः पुष्णन्ति चाशुभम् ॥ ३७॥ जन्मभाव्ययभांशस्था जन्मलनाच्च खेचराः । भवन्ति व्ययदाः शत्रुभांशस्थाः शत्रुकारिणः ॥ ३८ ॥ श्रीपतिः-अशुभोऽपि शुभांशस्थो दर्शने स्याच्छुभप्रदः । सामृतं किं विषं भुक्तं न शुभाय प्रजायते ॥ ३९ ॥ वैद्यनाथ:-विलग्नस्थोऽष्टमो राशिजन्मलग्नात्स्वजन्मभात् । न शुभः सर्वकार्येषु लग्नाच्चन्द्रस्तथाऽष्टमः ॥४०॥ वराहः-स्वगृहत्रिकोणतुङ्गादिभसंस्थितमित्रभवनभावगतः । चेष्टादिबलयुतो वा यत्नाद्योज्यः शुभे स्थाने । ४१ ॥ नेष्टः शुभो विलग्ने नीचारिगृहोपगस्तु शत्रुदिने । क्रूरोऽपि सुहृद्दिवसे स्वोच्चगतः शुभफलो लग्ने ॥ ४२ ॥ भृगुः-लग्नेशेऽस्तं गते रोगो रन्ध्र मृत्युर्व्यये व्ययः । शत्रौ शत्रुभयं घोरं नीचे भङ्गोरिजं भयम् ॥ ४३ ॥ यवनः-ऋक्षसंधिगताः खेटा राशिसंधिगतास्तथा । एष्यराशेः फलं दद्युर्विपरीतं तु वक्रगाः ॥ ४४ ॥ ज्योतिष्प्रकाशे-पायो व्ययाष्टगाः सौम्या नेष्टा वृद्धि विना खलाः । लग्नेशोऽष्टारिगो लुप्तश्चन्द्रो लग्नारिरन्ध्रगः ॥४५॥ त्याज्यो
१ क. त्यौयुनिशःप । ख. भांशोदिनिशःप ।
Aho! Shrutgyanam