SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। अथ सौम्यरादिविचारः। होरामकरन्दे--क्रूरग्रहाः कुजदिवाकरसूर्यसूनुक्षीणेन्दवः शशिसुतः सहितस्तु सैः स्यात् । पूर्णेन्दुजीवभृगुजाः शुभसंज्ञिताः स्युस्तैः संयुतस्तुहिनरश्मिसुतोऽपि सौम्यः ॥ १ ॥ सप्तवर्गे स्थितो यस्य तस्य स्यात्केवलः समः । मिश्रवर्गात्रितश्वान्द्रिराधिक्यफलदो मतः ॥ २ ॥ जातकोत्तमे-क्षीणेन्द्रकोर्किौमाः स्युः पापास्तैः संयुतो बुधः । राहुकेतू पापतरी पापः पापान्वितस्तथा ॥३॥ जातकतिलके-सौम्यः सपापस्त्वशुभः पापः सौम्ययुतः शुभः । पापी युतावत्यशुभी सौन्यावतिशुभौ युती ॥ ४ ॥ चन्द्रेण संयुताः सर्वे सर्वत्रैव बलोस्कटाः । भार्थोत्तरस्था अबलाः क्रमात्पायुयुक्षवः ॥ ५ ॥ अर्केणास्तंगता यद्वत्तेन मुक्ताः क्रमाच्छुभाः । सौम्याः पापोज्झिताश्चैव सौभ्ययोगे शुभं वदेत ॥६॥ गाये:-तिथिभागान्तरस्थौ यौ ग्रहो तो योगसंज्ञितौ । तत्तुल्यांशैः फलं पूर्ण न्यूनं न्यूनाधिकैर्भवेत् ॥ ७॥ ललः-योगा यथोक्तफलदाः कलार्धभागेफसंस्थितानां च । अप्राप्तातीतानामिच्छामानं फलं भवति ॥८॥ज्योतिष्प्रकाशेयोगो ग्रहान्तरं यत्र तिथिभागाधिकं भवेत् । न योगफलमित्याहुरनुपातस्तदन्यथा ॥ ९ ॥ ज्योतिर्विवरणे-शुभाशुभत्वं घुसदा यदुक्तं योगतो बुधैः । तत्फलादेशविषयं न स्वभावविमोचकम् ॥ १० ॥ इति सौम्यक्रूरादिविचारः। अथ सूर्ये कथं क्रूरत्वादीति प्रश्नोत्तरम् । आदित्यपुराणे--कालात्मा सर्वदेवात्मा भूतात्मा विश्वतोमुखः । जगद्योनिः सहस्राक्षः कथं क्रूरत्वमागतः ॥ १ ॥ अस्योत्तर--- छायापुत्रो महारौद्रो मातुदुःश्वेन दुःखितः । शशाप पितरं क्रोधात्तेनाको क्रूरतां गतः ॥२॥ रुद्रयामले - काश्यपेयो रविः केन हेतुना क्षत्रियोऽभवत् । इत्येतच्छ्रोतुमिच्छामि ब्रूहि शंकर ते नमः ॥ ३॥ शण्वपणे विशालाक्षि सृष्टवादावसृजद्विधिः । कमेकालप्रबोधार्थ भचक्रं खेचरैः सह ॥४॥ तत्रार्को ग्रहमादीनां स्वामित्वे केन योजितः । तेनोच्यते स राजन्यः प्रभुत्वं तद्विना न हि ॥ ५॥ इति सूर्ये क्रूरत्वादिप्रश्नोत्तरम् । अथ लग्नप्रकरणम् । श्रीपतिः--विरोधमभिषेकं च राज्ञां साहसकर्म च । धात्वाकरादिसंबन्ध मेष Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy