________________
ज्योतिर्निबन्धः। मदोषविनिवारणमाहुः ॥ ७ ॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूलहेमभिः । स्नानमुक्तमिदमत्र भूभुजां वोधनाशुभविनाशनं बुधैः ॥ ८ ॥ मिश्रबन्धुमधुकेन च स्फुटं वैकृतं गुरुकृतं निकुन्तति ॥९॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कुमैः । स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ १० ॥ असिततिलाञ्जनलोध्रबलाभिः शतकुसुमाधनलाजयुताभिः । रचितनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः ॥ ११ ॥ दर्भगर्भतिलपत्रकमुस्ताहस्तिदानमृगनाभिपयोभिः । स्नानमातिमिह कृन्तति राहो. साजमूत्रमिदमेव च केतोः ॥ १२ ॥ सप्रियङ्गुरजनीद्वयमांसीकुष्ठलाजसितसर्षपखण्डैः । वारिभिः सह वचैः सह लोधैः स्नानमत्ति निखिलग्रहपीडाः॥१३॥ धार्य तुष्टयै विद्रुमं भौमभान्वो रौप्यं शुक्रेन्द्रोश्च हेमेन्दुजस्य । मुक्ता सूरेर्लाहमर्कात्मजस्य लाजावर्तः शेषयोः कीर्तितश्च ॥ १४ ॥ भूपाल:-माणिक्यमर्के मुक्ताऽब्जे प्रवालं भूमिजे हितम् । बुधे गारुत्मतं जीवे पुष्परागं भृगौ पविम् ॥ १५ ॥ शनी नीलं सैंहिकेये गोमेदं धारयेद्बुधः । केतौ वैडूर्यममलं विषमे तुष्टिकार. कम् ॥१६॥श्रीपतिः-सदौषधैर्याति गदो विनाशं यथा यथा दुष्टबलानि मन्त्रैः । तथोदितस्नानविधानतोऽपि. ग्रहाशुभं नाशमुपैत्यवश्यम् ॥ १७ ॥ अनपत्या च या नारी दुर्भगा वाऽपि या भवेत् । स्नानैरेभियेदा स्नाता सौभाग्यारोग्यभागिनी ॥ १८ ॥ ज्योतिष्प्रकाशे-धेनुः शवो वृषः स्वर्ण वस्त्रमश्वश्च गौरयः । छागो वै दक्षिणा प्रोक्ता सर्वेभ्योऽन्नं च हेम वा ॥ १९ ॥ गुडानं क्षीरिकासारो दुग्धान्नं दधिभक्तकम् । घृतान्नं कृशरं मापं चित्रानं सूर्यतः क्रमात् ॥२०॥ ललः-न भवति शरीरपीडा यस्य विना शान्तिभिर्भयं पीडा । तस्य शरीरविपत्तिं पाकान्ते देवलः प्राह ॥ २१ ॥ गर्ग:-स्नानमङ्गलहोमैश्च घोरमप्येति मार्दवम् । नैवमापच्यते दैवं निहतं शान्तिकर्मभिः ॥ २२ ॥ लल:-जन्मादिकपीडायां दिनमेकमुपोषितोऽनलं जुहुयात् । सावित्र्या क्षीरतरोः. समिद्भिरमरद्विजानुरतः ॥ २३ ॥
___ अथ ग्रहदानानि । - कौसुम्भवस्त्रं गुडहेमतानं माणिक्यगोधूममसूरिकाब्जम् । सवत्सगोदानमिति प्रणीतं दुष्टाय सूर्याय वदन्ति दानम् ॥ २४ ॥ घृतकलशं सितवस्त्रं युगस्थवृपभं सुवर्ण च । रजतं च संप्रदद्याचन्द्रारिष्टस्य प्रशमाय ॥ २५ ॥ आरक्तवस्त्रं गुडहेमदानं प्रवालगोधूममसूरिकाश्च । वपः सुताम्रः करवीरपुष्पं दुष्टाय भौमाय वदन्ति दानम् ॥ २६ ॥ नीलं वस्त्रं मुद्दानं बुधाय रत्नं पाचिर्दासिका हेम
१ क. मृतमा । २ क. माण ।
Aho! Shrutgyanam