________________
५४
श्रीशिवराजविनिर्मितोभुकधामसंस्थः ॥ ८ ॥ अष्टमे शशिसुते धनलब्धिधर्मगे च महती तनुपीडा । कर्मगे सुखमुपान्त्यगतेऽर्थो द्वादशे भवति वित्तविनाशः॥९॥ गुरुभयं जन्मगृहे ददाति धने धनं क्लेशभयं तृतीये । सुखेऽर्थनाशं तनये सुखानि रिपो शुचं भूपतिमानमस्ते ॥ १० ॥ जीवोऽष्टमे मृत्युसमानरोगं सुखानि धर्मे दशमेऽतिदैन्यम् । धनाम्बरस्थानकलब्धिमाये तनोश्च पीडां वितनोति रिष्फे ॥ ११ ॥ जन्मन्यरिक्षयकरो भृगुजोऽर्थदः स्वे दुःश्चिक्यगः सुखकरो धनदश्चतुर्थः । सत्पुत्रदस्तनयगोरिंगतोऽरिवृद्धिं शोकमदो मदनगो निधनेऽर्थदाता ॥ १२ ॥ जनयति विविधाम्बराणि धर्मे न शुभकरो दशमस्थितस्तु शुक्रः। धननिचयकरः स लाभसंस्थो व्ययभवनेऽपि धनागमं करोति ॥ १३॥ सर्वभ्रंशं विधत्ते दिनकरतनयो जन्मराशि प्रपन्नो वित्तक्लेशं द्वितीये धनहरणकृतं वित्तलाभ तृतीये । पाताले शत्रुवद्धिं सुतभवनगतः पुत्रभृत्यार्थनाशं षष्ठस्थानेऽर्थलाभ जनयति मदने दोषसंघातमार्किः ॥ १४ ॥ शरीरपीडां निधने च धर्मे धनक्षयं कर्मणि दीर्मनस्यम् । उपान्त्यगो वित्तमनर्थमन्त्ये शनिदेदातीत्यवदवसिष्ठः ॥ १५॥ ज्योतिष्पकाशे-हानि नैव्यं धनं रोगं शोकं वित्तं कलिं व्यसुम् । पापं वैरं सुखं हानिं राहुः कुर्यात्स्वजन्मभात् ॥ १६ ॥ रोगं वैरं सुखं भीति शुचं वित्तं गतिं पदम् । पापं शोकं यशो वैरं जन्मभात्कुरुते शिखी ॥ १७ ॥
इति गोचरप्रकरणम् ।
अथ गोचरापवादः । माण्डव्यः-गोचरपीडायामपि राशिलिभिः शुभग्रहैदृष्टः । पीडां न करोति तदा क्रूरैरेवं विपर्यासः ॥ १ ॥ मार्तण्ड:- यादृशेन शशाङ्केन ग्रहः संचरते नृणाम् । तादृशं फलमानोति शुभं वा यदि वाऽशुभम् ॥ २॥ ज्योतिष्प्रकाशेयथोक्तमोपधिस्थानं ग्रहविप्रार्चनं तथा । ग्रहानुद्दिश्य होमो वा त्रिधा शान्तिबुधैः स्मृता ॥ ३ ॥ श्रीपतिः-देवब्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छ्रतिरवश्रेयःकथाकर्णनात् । होमादध्वरदर्शनाच्छुचिमनोभावाजपाद्दानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम् ॥ ४ ॥ मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमस्थिते रवौ शुभप्रदं स्नानमुदाहृतं बुधैः ॥ ५॥ पञ्चगव्यगजदानविमित्रैः शङशुक्तिकुमुदस्फटिकैश्च । शीतरश्मिकृतवैकृतहन्तृ स्नानमेतदुदितं नृपतीनाम् ॥ ६ ॥ विल्वचन्दनबलारुणपुष्पैर्हिड लूकफलिनीवकुलैश्च । स्नानमद्भिरिह मांसियुताभिभी
Aho! Shrutgyanam