SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीशिवराजविनिर्मितोशुभं किंचिद्गोचरे वेधसंयुतः । तस्माद्वेधं विचार्याथ कथ्यते तच्छुभाशुभम् ॥ १३ ॥ वामवेधविधानेन शोभनस्त्वशुभोऽपि च । अतस्तान्द्विविधान्वेधान्विचाथि वदेवलम् ।। १४ ॥ अज्ञात्वा द्विविधान्वेधान् यो ग्रहज्ञो वलं वदेत् । स मृषावचनाभापी हास्यं याति नरैः सदा ॥ १५ ॥ सौन्येक्षितोऽनिष्टफलः शुभदः पापीक्षितः । निष्फलौ तौ ग्रहौ स्वेन शत्रुणा च विलोकितौ ॥ १६ ॥ नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोऽपि वा । शुभाशुभफलं नैव दद्यादस्तं गतोऽपि वा ॥ १७ ॥ दैवज्ञवलमे-क्षोणीपालविलोकने दिनकरो धात्रीसुतः सङ्गारे यात्रायां भृगुनन्दनोऽतिबलवाञ्छस्त्रावबोधे बुधः । गीवाणेशगुरुविवाहसमये दीक्षाविधौ भास्करिः प्रारम्भेऽखिलकर्मणां निगदितः सद्भिनिशानायकः ॥ १८ ॥ श्रीपतिः-विवाहचर्या मृगयां च साहसं सुदूरयानं गज-- वाजिवाहनम् । गृहे परेषां गमनं च वर्जयेद्ग्रहेषु राजा विषमस्थितेषु ॥ १९ ॥ आर्टिपेणि:-नाऽऽत्मक्षेत्रं पीडयन्ति विषमस्था अपि ग्रहाः । तद्वद्धर्मरतं वालमास्मॉ सत्यवादिनम् ॥ २० ॥ बादरायणः-गोचरे वा विलग्ने वा ये ग्रहा नेष्टसूचकाः । पूजयेत्तान्प्रयत्नेन पूजिताः स्युः शुभप्रदाः ॥ २१ ॥ ज्योतिप्रकाशे-सत्तारया शशी शस्तो ग्लोवीर्यादर्कसंक्रमः । भौमादयोऽवीर्येण दुष्टा अपि शुभप्रदाः ॥ २२ ॥ ग्रहणे ग्रहसंक्रान्ती वर्षादावुत्सवेऽयने । यादृग्विधो विधः पुंसां तादृग्विधफलं भवेत् ॥ २३ ॥ प्रवेशकाले भौमाकों शक्रेज्यौ राशिमध्यगौ । निर्गच्छतो शनीन्दू च सर्वदा फलदो बुधः ॥ २४ ॥ ऋक्षसन्धिगता ये च राशिसन्धिगता ग्रहाः । दास्ते फलमेष्यस्य गतस्य तु विलोमगाः ॥ २५ ॥ ज्योतिःसागर-भानदेदाति गन्तव्यराशेः पञ्चदिनं फलम् । चन्द्रो नाडीत्रयं भौमो दिनान्यष्टौ बधो व्यहम् ॥ २६ ॥ साधमासं गुरुः शक्रश्चतदिनमथाकेजः । मासपटक फलं राहुः केतुमासत्रयं तथा ॥ २७ ॥ रत्नकोशे:पक्ष दशाहं च तथा त्रिपक्षं मासत्रिभागं खलु मासपदकम् । भौमादिखेटास्त्वविचारवका दयः फलं पूर्वगृहे यदुक्तम् ॥ २८ ॥ त्रयोदशार्किः क्षितिजश्च सप्तयहं बुधः पञ्च दिनानि शुक्रः। वक्री गुरुः पूर्वफलप्रदः स्यादेकादशाहानि गुरुराहः ॥ २९ ॥ मासं शनीज्यौ कुजमार्गचौ तु पक्षं दशाहानि च सोमसूनः । ददाति वक्री फलमाधराशेः केपांचिदेवं न मतं वहनाम् ॥ ३० ॥ विलोमगत्या यदि वाऽतिगत्या प्रयाति यो राशिमतीत्यमेष्यम् । हित्वा तदीयं गगनेचरोऽसौ दद्यात्फलं पूर्वगृहे यदुक्ताम् ॥ ३१ ॥ यावन्ति यो वक्रगतिर्दिनानि भवेत्स बके यदि वातिचारे । दशांशतुल्यानि फलानि तेषां दद्यात्फलं पूर्वगृहे यदुक्तम् ॥ ३२ ॥ वनातिचारेण गृहान्तरेऽपि स्थितो ग्रहः पूर्वफलपदः स्यात् । देशा Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy