SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५० श्री शिवराजविनिर्मितो स्तारायुतो बली । तनुत्वाद्वर्तमानोऽपि प्रौढस्त्रीको यथा पतिः || १३ || परसचन्द्रमा एव यावत्कृष्णाष्टमीदलम् । प्रौढत्वात्पुरुषो यद्वत्स्वतन्त्रः स्याद्विना स्त्रियम् ॥ १४ ॥ कृष्णाष्टम्यूर्ध्वतो यावद्दिनं पैत्रं निशाकरः । क्षीणत्वादुर्बलत्वेन प्रधानं तारकाबलम् ॥ १५ ॥ विकलाङ्गे यथा पत्यौ कार्येषु प्रभवः स्त्रियः । एवं चन्द्रे च विकले तारा बलवती भवेत् ॥ १६ ॥ गर्गः - जन्माद्यं दशमं कर्म संघातं षोडशं स्मृतम् । अष्टादशं सामुदायं त्रयोविंशं विनाशकम् ॥ १७ ॥ मानसं पञ्चविंशाख्यं षड्भानीति नृणां जगुः । नव भानि नृपाणां तु देशजात्यभिषेकजैः ॥ १८ ॥ अभिषेकेऽभिषेकर्क्ष देशभं जन्मभागतः । जातिभं जातिनक्षत्रं पापैर्युक्तं न शोभनम् ॥ १९ ॥ वराहः - निरुपद्रुतभो निरामयः सुखभाङ् नष्टरिपुर्धनान्वितः । षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥ २० ॥ केत्वककिंयुतं भौमवक्रभेदेन दूषितम् । हतमुल्कोपरागाभ्यां स्वभावान्यत्वमागतम् ॥२१॥ पीडिते जन्म मृत्युः कर्मनाशश्च कर्मणि । संघाते बन्धुपीडा स्यात्सामुदाये सुखक्षयः || २२ || वैनाशिके: देहनाशो मनस्तापस्तु मानसे । कुलदेशश्रियां नाशो जातिदेशाभिषेकभे ॥ २३ ॥ व्यवनः - यस्य जन्मर्क्षमासाद्य रविसंक्रमणं भवेत् । तन्मासाभ्यन्तरे तस्य वैरक्लेशधनक्षयाः ॥ २४ ॥ शाकल्यः -- जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति तद्वत्सरमेव यावन्नै - रुज्यसन्मानसुखानि तस्य ॥ २५ ॥ वृद्धगर्गः - कृतान्तवक्रयोर्वा यस्य जन्मदिनं भवेत् । ऋक्षयोगेण संजातं विघ्नं तस्य पदे पदे ॥ २६ ॥ जन्मधिष्ण्ये यदि स्यातां वारौ भौमशनैश्वरौ । मासः स कल्मषो नाम मनोदुःखमदायकः ॥ २७ ॥ नारदः - चन्द्रस्य द्वादशावस्था राशौ राशौ यथा क्रमात् । यात्रोद्वाहादिर्केयषु संज्ञातुल्यफलप्रदाः ॥ २८ ॥ षष्टिनं चन्द्रनक्षत्रं तत्काल - घटिकान्वितम् | वेदनमिषुवेदाप्तमवस्था भानुभाजिताः ॥ २९ ॥ एतच्च षष्टिघटिकाभिप्रायेणोक्तम् । श्रीपतिः - प्रवासनष्टाख्यमृताजयाख्याहास्यारतिक्रीडितसुप्रभुक्ताः। ज्वराह्वया कम्पितसुस्थिरे च द्विषट्कसंख्या हिमगोरवस्थाः || ३० ॥ लल्लः– जन्माधानप्रत्यरिनैधननक्षत्रयुक्तदिवसेषु । प्रवसेन्मनुजो मोहात्प्राणात्ययमाप्नुयान्नियतम् ॥ ३१ ॥ - इति चन्द्रताराबलप्रकरणम् । अथ दुष्टतारापवादः । ज्योतिः सागरे - शशिनि परिस्फुट किरणे स्वतु भवने स्वकीयवर्गे वा । क्षौरादिकेsपि कार्ये तारादोषो न दोषाय ।। १ ।। शुभदः स्वशुभोच्चगृहे भवति Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy