________________
ज्योतिर्निबन्धः ।
४९
योगैस्तु यात्रामैव न कारयेत् । विवाहादीनि कुर्वीत गर्गादीनामिदं वचः ॥ ८ ॥ नारदः- तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः । हूणवङ्गखशेभ्योऽन्यदेशेष्वतिशुभप्रदाः || ९ || शौनकः - खशेषु हूणेषु च रिष्टयोगाः पट्काष्टकाद्या न विचिन्तनीयाः । वारर्क्ष योगास्तिथिवारजाता वङ्गे तु योज्या न तु चान्यदेशे ॥ १० ॥ सौराष्ट्रशाल्वेषु च लत्तितं भं कलिङ्गवङ्गादिषु पातितं च । उपग्रहाख्यं कुरुवाह्लिकेषु त्यजेत्तु सर्वत्र सर्वेधमृक्षम् ॥ ११ ॥ गर्गः - यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः । अन्येषु दुष्टयोगेषु मध्याह्नात्परतः शुभम् || १२ ||: क्रकचा मृत्युयोगाच दग्धायाश्च तथा परे । चन्द्रे शुभे प्रणश्यन्ति वृक्षा वज्रहता इव ॥ १३ ॥
इत्युपग्रहापवादः ।
अथ चन्द्रताराबलप्रकरणम् ।
नारद: - शुक्लपक्षाद्य दिवसे चन्द्रो यस्य शुभप्रदः । स पक्षस्तस्य शुभदः कृष्णपक्षेऽन्यथा शुभः || १ || ज्योतिष्प्रकाशे - कृष्णाष्टम्यूर्ध्वतो ग्रात्यं दशाहं तारकाचलम् । परतोऽञ्जवलं ग्राह्यं सर्वमङ्गलकर्मसु ॥ २ ॥ बुद्धिवेदाङ्गनागामितास्ताराः शुभमदाः । शेषा निन्द्योऽथ पक्षादौ शस्ता शस्ते विधौ शुभम् ॥ ३ ॥ कश्यपः - जन्मसंपद्विपत्क्षेमपापा तारा सुसाधिका । कष्टा मैत्राऽतिमैत्रा च संज्ञातुल्यफलप्रदा || ४ || ज्योतिष्प्रकाशे - गणयेज्जन्मभान्चन्द्रं जन्मधिष्ण्याच्च तारकम् ।. जन्मराशेः शशाङ्काद्वा गणयेद्वेधकं ग्रहम् ।। ५ ।। तारावलेन हीनोऽपि चन्द्रः शुक्ले बली शुभः । शुभं तारावलं कृष्णे यदि चन्द्रोऽप्यनिष्टदः ॥ ६ ॥ पक्षे सिते चन्द्रबलं प्रधानं ताराबलं तत्र न चिन्तनीयम् । सुस्थे गृहस्थे सबले च पत्यौ प्रधानता नास्ति यतोऽङ्गनानाम् ॥ ७ ॥ न कृष्णपक्षे शशिनः प्रभावस्तारावलं तत्र भवेत्प्रधानम् । देशान्तरस्थे विकले च पत्यौ स्त्री सर्वकार्याणि न किं करोति || ८ || अत्रापि तारापतिवीर्यमेव वदन्ति पक्षद्वितयेऽन्तिमे तत् | केचिच्च ताराबलयुक्तमिन्दोर्बलं सदाऽऽदेयमिति ब्रुवन्ति ॥ ९ ॥ कृष्णेऽपि पक्षे विधुana भवेत्प्रधानं न तु तारकायाः । दुःस्थः कृशो वा पतिरेव यद्वत्सर्वाणि Shararia || १० || विहाय ताराबलमोपवीशः पक्षद्वयेऽपीष्टफलं न गच्छेत् । अप्राप्य जायानुमतं हि लोके न कार्यसिद्धौ पुरुषः समर्थः ॥ ११ ॥ वसिष्ठ माण्डव्यमतादिहेत्थं बलावलं तारकशीतभान्वोः । विचारितं सम्यगमी तदर्थाः श्लोकास्तदीयाः सुरसंहितायाम् || १२ || तिश्रयः पञ्च शुक्रायाचन्द्र१ . च स्याप्यप' । २क. स्वाः स्युस्ते ।
th
Aho! Shrutgyanam