________________
४६
श्री शिवराजविनिर्मितो
नक्षत्रं कर्मयोग्यं च तद्भवेत् । भानुना शशिना वाऽपि भुक्तं सौम्यग्रहैरपि ॥५॥ इति पीडितनक्षत्रापवादः ।
अथ मुहूर्तप्रकरणम् ।
भूपाल : -- दिवा क्षणा: स्यू रुद्राहिमित्राः पितृवसूदकम् | विश्वेऽभिजिब्रह्मशक्रेन्द्राग्निकोणेशपाशिनः ॥ १ ॥ अर्थमा भग इत्येते रात्रेरीशा जयादितः । दश भेशा रुद्रहीना हरीनत्वष्टृवायवः || २ || यस्मिन्भे यच्च कर्मोक्तं तत्तन्नाथमुहूर्तकैः । दिक्शूलाद्यं चिन्तनीयं तद्वद्दण्ड पारिघः ॥ ३ ॥ श्रीपतिः--अर्य - म्णोऽर्के तुहिन किरणे राक्षसब्राह्मसंज्ञौ पित्राग्नेयौ क्षितिसुतदिने चन्द्रपुत्रेऽभिजिच्च । पित्र्यब्राह्म्यौ भृगुसुतदिने राक्षसाप्यौ च जीवे भौजङ्गेशौ सवितृतनये वर्ज -
मुहूर्ती ॥ ४ ॥ नारदः - पौराणिका रौद्रसितमैत्रचारभटाः क्षणाः । सावित्रश्वाथ वैराजो गान्धर्वश्वाष्टमोऽभिजित् ॥ ५ ॥ रौहिणो बलसंज्ञश्च विज्ञेयो नैर्ऋतस्तथा । इन्द्रो जलेश्वरः पञ्चदशमो भगसंज्ञकः ॥ ६ ॥ रुद्रगान्धर्वयक्षेशाश्चारुणो मारुतोऽनलः । रक्षो धाता तथा सौम्यः पद्मजो वाक्पतिस्तथा ||७|| पूषा हरिर्वायुनिर्फमुहूर्ता रात्रिसंज्ञिताः । क्षणोऽत्र दिनमानस्य रात्रेश्च शरभू १५लवः ।। ८ ।। लल:-- श्वेतो मैत्रो विराजच सावित्रश्चाभिजित्तथा । बलश्च विजचैव मुहूर्ताः कार्यसाधकाः || ९ || नारदः - अष्टमो योऽभिजित्संज्ञः स एव कुतुपः स्मृतः । तस्मिन्काले शुभा यात्रा विना यान्यां बुधैः स्मृता ॥ १० ॥ यात्रानृपाभिषेकावुद्वाहोऽन्यच्च माङ्गल्यम् । सर्व शुभदं ज्ञेयं कृतं मुहूर्तेऽभिजित्संज्ञे ॥ ११ ॥ विष्टिव्यतीपातकृतान्दो पानुत्पातखचरभवान् । मध्याह्नगतो दिनकृत्सर्वानपनीय शुभकृत्स्यात् ॥ १२ ॥ यत्कार्य नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम् । करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम् ॥ १३ ॥ गर्ग : - ईत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम योगोऽसौ सर्वकार्यार्थ - साधकः ॥ १४ ॥
इति मुहूर्तप्रकरणम् ।
अथोपग्रहप्रकरणम् |
लल्ल:--
ल:-- विद्युत्पञ्चममे क्षितेच चलनं स्यात्सप्तमे सूर्यभाच्छुलाष्टमभे शनिव दशमे केतुस्तथाऽष्टादशे । दण्डः पञ्चदशे चतुर्दश इह प्रोक्तो निपातो बुधैस्तुल्याः कालविदां गणे निगदिता कोनविंशेऽर्कभात् ॥ १ ॥ दैवज्ञ :- क्रमशो मोहनिर्घाती
Aho! Shrutgyanam