________________
४४
श्रीशिवराजविनिर्मितोपापग्रहयोगदूषितं विनाशमायाति मृगाङ्कभोगतः ॥ ९ ॥ यथा विषं योगमवाप्य भेषजैनणां भवेद्भुक्तमलं सुखावहम् । तथेन्दुसंभोगमवाप्य तारकं शुभग्रहयुक्रमपि प्रजायते ॥१०॥ संहिताप्रदीपे-इत्थं मिथो भिन्नमतं वचोभिर्विसंवदन्ति व्यवहारदक्षाः । प्रशाम्यते थेन च यश्च दोपस्तं पूर्वशास्त्रानुमतेन वक्ष्ये ॥११॥ पश्चात्संध्यासंस्थित खेटयुद्धोत्पातैदुष्टं धूमितं केतुना च । उल्कापातादुष्टमुल्काहतं वा भिन्नं चैषां चन्द्रभोगेण शुद्धिः ॥ १२ ॥ सक्रूरचन्द्रयोगेण शुद्धमुत्पातदूषितम् । सूर्ययुक्तं सदा शुद्धं धिष्ण्यभोग विना विधोः ॥ १३ ॥ नक्षत्रमर्केण समन्वितं यत्तदंशुघातात्समुपैति पीडाम् । तेनोज्झितं स्याद्विमलं नितान्तं कृशानुतापादिव जातरूपम् ॥ १४ ॥ राहुमुक्तं त्रिभिोंगेः शुद्धं पड्भिर्ग्रहोपगम् । चतुर्भिः शनिभोगेन दुष्टं द्वाभ्यां कुजेन च ॥ १५॥ द्वाभ्यां धरित्रीतनयेन दुष्टं त्रिभिः सराहुग्रहणोपयातम् । पद्भिश्चतुर्भिः शनिभोगदुष्टं शुद्धं भवेत्तत्तु हिमांशुभोगः ॥ १६ ॥ कक्री खगश्चेत्पुनरेति दग्धं तत्पूर्वमृशं न हि धूमितं स्यात् । तदप्यतिक्रन्य यदेति पूर्व सङ्करदोषेऽपि विनाऽस्ति तस्य ॥ १७ ॥ पक्षान्तरेण ग्रहणद्वयं स्यायदा तदाऽऽद्यग्रहणोपभङ्गम् । पश्चाविरुद्धं भवति द्वितीयं ग्रहोपगं शुध्यति भोगषट्रात् ॥ १८ ॥ एकस्मिन्नपि धिष्ण्ये भिन्ने राशौ खलग्रहे शशिनि । तच्चन्द्रः कुर्याद्विवाहयात्रादिकं सर्वम् ॥ १९॥
इति नक्षत्रशुद्धिः ।
अथ वेधविचारः । लल:-चक्रे सप्तशलाकाख्ये वेधः सर्वसु कर्मसु | त्याज्य एव विवाहे च तथैव पश्चरेखजः ॥ १॥ हैमेन लोहदण्डेन दुःखं तुल्यं हि ताडनात् । तथैव सदसद्विद्धो दोषोऽशुभस्तयोः समः ॥ २ ॥ ●रविमुक्तं दग्धं क्रूरयुतं ज्वलितधूमित पुरतः। एकशलाकाग्रुचरं सवेधमक्षं विजानीयात् ॥ ३॥ माण्डव्यः-विद्धे दग्धे ज्वलिते सधूमिते चापि चन्द्रः । यात्राप्रवेशमङ्ग लविवाहकर्माणि नेष्यन्ते ॥ ४ ॥ धिष्ण्यं सौम्यग्रहैर्विद्धं पादमात्रं परित्यजेत् । क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चयः ॥ ५ ॥ वैद्यनाथ:-वेधमाद्यं तयोरट्यारन्योन्यं द्वितृतीययोः। क्रूरैरपि त्यजेत्पादं केचिदूचुर्महर्षयः ॥६॥ विवाहवृन्दावने-विश्लेपमायाति यथाऽसुभिः स्वैरेणः शरेणैकदिशि क्षतोऽपि । तथाऽङ्घ्रिधादपि तारकाणां नरस्य नश्येद्धलसस्यसंपत् ॥ ७ ॥ संहिताप्रीपे -- तत्रैकरेखास्थितखेचरं यद्विद्धं तदाहुः खचरेण धिष्ण्यम् । केचिद्विचिन्वन्ति च पादवेधं सम
Aho! Shrutgyanam