SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। घातेन तमोविभूत्या वक्रातिचारेण सुतो धरित्र्याः । केतुर्गतिस्पर्शनधूमनैश्च वारेण पीडां कुरुतेऽर्कपुत्रः ॥ ६६ ॥ नारदः--या दृश्यते दीप्ततारा सा गणे योगतारका । विषवृक्षोऽश्विभो याम्ये धिष्ण्ये चाऽऽमलकस्तरुः ॥ ६७ ॥ उदुम्बरो वह्निधिष्ण्ये कमे जम्बद्रमो भवेत् । इन्दभात्खदिरो जातः कलिवृक्षस्तु रुद्रभात् ॥ ६८ ॥ संभूतोऽदितिभाशः पिप्पलः पुष्यसंभवः । स्वात्यादर्जुनो जातो द्विदैवत्याद्विकङ्कतः ॥६९॥ मित्रभाद्धकुलो जातो लक्ष्मीः पौरंदरक्षजा । मूलात्सर्जवृक्षश्च बकुलो वारिधिष्ण्यजः ।। ७० ॥ पनसो वैश्वभाज्जातो स्वर्कक्षस्तु विष्णुभात् । वसुधिष्ण्याच्छमी जाता कदम्बो वारुणर्मजः ॥ ७१ ॥ अजैकपाच्चूतवृक्षोऽहिर्बुध्न्यात्पिचुमन्दकः । मधुवृक्षः पौष्णधिष्ण्याद्विष्णुवृक्षं प्रपूजयेत् ॥ ७२ ॥ अरियोनिश्चारिवक्षः पीडनीयः प्रयत्नतः । ज्योतिष्प्रकाशेयस्मिन्भे यच्च कर्मोक्तं कार्य तस्योदये च तत् । वारोक्तं तस्य होरायां लग्नोक्तं तन्नवांशके ॥७३॥ इति नक्षत्रप्रकरणम् । अथ शुद्धनक्षत्रविचारः। संहिताप्रदीपे-सर्वत्र कार्येषु हि शोभनेषु नक्षत्रशुद्धिं मृगयन्ति पूर्वम् । यत्कर्म यस्मिन्करणीयमुक्तं तत्तत्र देयं विदुषा विदित्वा ॥ १ ॥ विद्धं व्योमचरैर्विभिनमपि यल्लत्ताहतं राहुणा युक्तं क्रूरयुतं विमुक्तमथ यद्भोग्यं तथोपग्रहैः । दुष्टं यद्ग्रहणोपगं पशुपतेश्चण्डायुधेनाऽऽहतं चोत्पातग्रहयुद्धपीडितमथो यद्भूमितं केतुना ॥ २॥ पश्चात्संध्यागतं चोक्त्वाऽभिहतं पापदूषितम् । यच्चैकार्गलविद्धं तत्पीडितं में विनिर्दिशेत् ॥ ३॥ श्रीपति:-क्रूरैर्युक्तं क्रूरगन्तव्यमृक्षं क्रूराक्रान्तं क्रूरविद्धं च नेष्टम् । यच्चोत्पातैर्दिव्यभौमान्तरिक्षैदृष्टं तद्वत्क्रूरलत्ताहतं च ॥ ४ ॥ संहिताप्रदीपे-दोपैरमीभिर्यदुपद्रुतं तत्तावन्न दृष्टं शुभकर्मणीष्टम् । यावन भुक्त्वा शशिना विमुक्तं ततो भवेन्मङ्गलकर्मणीष्टम् ॥ ५॥ इत्थं भदोपे तुहिनांशुभागैर्विशुद्धिरेषा किल सद्भिरुक्ता । सा वर्तमाने किमुत व्यतीते न भूयसामत्र मतैक्यमस्ति ॥ ६॥ यथैकचाण्डालधृतैकहस्तः स्नातोऽपि नूनं न विशुद्धिमेति । तथैव पापग्रहयोगदुष्टधिष्ण्यं न शस्तं शशिनाऽपि भुक्तम् ॥ ७॥ स्पृष्ट्वा गते तु चाण्डाले शुद्धिराप्लवनाद्यथा । तथा भुक्त्वा गते क्रूरे चन्द्रभोगो विशोधनम् ॥ ८ ॥ यथा शरीरं परिपीडयन्गदः प्रयाति नाशं प्रहितमहोपधैः । तथैव ---------- १५. केतो' । २ ख. 'प्णधित यं प्र' । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy