________________
४२
श्री शिवराजविनिर्मितो
तीक्ष्णेषु पशून्गमयेद्दत्तमृणं ध्रुवेषु संग्राह्यम् । पशुपोषणं विधेयं चरेषु दीक्षाग्रतं मृदुषु ॥ ४९ ॥ श्रीपतिः - अन्धकं तदनु मन्दलोचनं मध्यलोचनमतः सुलोचनम् । रोहिणीप्रभृतिभं चतुर्विधं नूनमत्र गणयेत्पुनःपुनः ॥ ५० ॥ देवज्ञवमे --- अन्धे सद्यो वस्तु नष्टं हृतं यल्लभ्यं दूरान्मन्दनेत्रे च कष्टात् । श्राव्यं द्रव्यं मध्यनेत्रे सुनेत्रे नैव श्राव्यं नैव लभ्यं कदाचित् ॥ ५१ ॥ भूपालः - तद्यात्यन्धैर्दिशं पूर्वी केकरैर्दक्षिणां पुनः । पश्चिमी चिपिटैर्धिष्ण्यै दिव्यदृष्टिभिरुत्तराम् ॥ ५२ ॥ ज्योतिष्प्रकाशे - पुष्यः परकृतं हन्ति न तु पुष्यकृतं परः । दोषं यद्यष्टमोऽपीन्दुः पुण्यः सर्वार्थसाधकः ।। ५३ ।। उलः - ग्रहरहितः सहितो वा प्रत्यरिनैधनविष करो वाऽपि । पाणिग्रहणं मुक्त्वा पुष्यः सर्वार्थसिद्धिकरः ॥ ५४ ॥ श्रीपतिः - सिंहो यथा सर्वचतुष्पदानां तथैव पुष्यो बलवानुडूनाम् । चन्द्रे विरुद्धेऽप्यथ गोचरे वा सिध्यन्ति कार्याणि कृतानि पुष्ये ।। ५५ ।। ग्रहेण विद्धोऽप्यशुभान्विaise विरुद्धतारोऽपि विलोमगोऽपि । करोत्यवश्यं सकलार्थसिद्धिं विहाय पाणिग्रहमेव पुष्यः ॥ ५६ ॥ ललः– शिखिशिखिरसशरगुणशशिकृतगुणरसविषययमलयमविषयाः शैशिशशिकृतयुगगुण शिवयुगगुणदहनजलधिशतयमलाः ||५७||यमलरदाः साभिजितास्तारासंख्येयमाश्विनादीनाम् । तारामितैरहोभिर्मासैरब्दैश्व फलपाकः || ५८ || ३ | ३| ६ | ५ | ३ । १ । ४।३ । ६ । ५ । २ । १ ५ । १ । १ । ४ । ४ | ३ | ११ | ४ | ३ | ३ | ४ | १०० । २ । २ । ३२ ॥ श्रीपतिःतुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटसममथैणस्योत्तमाङ्गेन्न तुल्यम् । मणिगृहशरचक्राभानि शालोपमं भं शयनसदृशमन्यच्चात्र पर्यङ्करूपम् ॥ ५९ ॥ हस्ताकारमतश्च मौक्तिकसमं चान्यत्प्रवालोपमं धिष्ण्यं तोरणवत्स्थितं मणिनिभं सत्कुण्डलाभं परम् । क्रुध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परं चान्यद्दन्तिविलासवत्स्थितेंमितः शृङ्गाटकव्यक्ति च ॥ ६० ॥ त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमद्वयाभम् । पर्यङ्कन्तुल्यं मुरजानुकारमित्येवमश्वादिभचक्ररूपम् ॥ ६१ ॥ रत्नकोशे - हुतवहदेवं पूर्वास्तिस्रोऽपि विषगणस्य भानि स्युः । स्तिस्रस्तथोत्तरा नृपगणस्य पुष्यश्च विज्ञेयः ॥ ६२ ॥ हस्तोऽभिजिदश्विन्यः पुनर्वसुश्चेति वणिजां स्युः । पत्र्यं पौष्णं मैत्रं प्राजापत्यं च कर्षकजनस्य ॥ ६३ ॥ सेवकजनस्य चित्रा सौम्येन्द्रवासवं च चत्वारि । मूलं रौद्रं स्वाती वारुणमपि चोग्रजातीनाम् ॥ ६४ ॥ चाण्डालानां भरणी सार्प चेन्द्राग्निविष्णुदैवं च । सप्तानां जातीनामेभ्यः सदसत्फलं ज्ञेयम् ॥ ६५ ॥ उमायामले - उल्काभि
१ क स च । २. 'मविधि । ३ व 'शशिक । ४ . नि
Aho! Shrutgyanam