________________
ज्योतिनिबन्धः।
स्त्रसीमन्तक्षौरभेषजमन्त्यभे ॥ २५ ॥ आर्टिपेणिः -- ध्रुवं स्थिरं स्मृतं ब्राह्म व्युत्तरा रविवासरः । चरं चलं त्रयं कर्णात्स्वात्यादित्यं च चन्द्रमाः ॥ २६ ॥ क्रूरमुग्रं मघा यान्यं पूर्वात्रितयकं कुजः । मिश्रं साधारणं प्रोक्तं विशाखाकृचिके बुधः ॥ २७ ॥ लघु क्षिप्रं च हस्ताविन्यभिजिद्गुरुभं गुरुः । मृदु मैत्रं मृगश्चित्राऽनुराधा रेवती सितः ॥ २८ ॥ दारुणं तीक्ष्णमाश्लेपा ज्येष्ठाऽऽर्दा मूलमर्कजः । नक्षत्रेवेषु कमाणि नामतुल्यानि कारयेत् ॥ २९ ॥ भूपाल:-- ध्रुवभैः शान्तिपोष्टयाख्यं गृहग्रामद्रुमादिकम् । बीजौषधाभिषेकादि ध्रुवकर्म प्रशस्यते ॥ ३०॥ चरे तु गजगोश्वादिदमनं सेतुबन्धनम् । प्रयाणारामकार्य च चरकर्म हितावहम् ॥ ३१ ॥ क्रूरः विषमद्यादि बन्धनोच्चाटनादि च । शत्रुप्रहारशस्त्रादि कुर्यादुग्रं च सिद्धये ॥ ३२ ॥ मिश्रक्षयोः प्रकुर्वीत यत्क्रूरैर्दारुणैः स्मृतम् । अग्निकार्य वृषोत्सर्ग मिश्रकर्म शुभावहम् ॥ ३३ ॥ मित्रः मित्रकायाणि गृहग्राममवेशनम् । रतिभूषावस्त्रगीतमङ्गलादि प्रशस्यते ॥ ३४॥ तीक्ष्णतारासु बेतालभूतमन्त्राभिचारिकम् । विघातरौद्रसंत्रासतीक्ष्णकर्म हितं भवेत् ॥ ३५ ॥ नारदः-पूर्वत्रयाग्निमूलाहिद्विदैवत्यमघान्तकम् । अधोमुखं तु नवकं भानां तत्र विधीयते ॥ ३६॥ विलप्रवेशगणितभूतद्यूतविलेखनम् । खननं शिल्पकूपादिनिक्षेपोद्धरणादि यत् ॥ ३७॥ मित्रेन्द्रत्वाष्ट्रहस्तेन्द्रादित्यान्त्याश्विनवायुभम् । तियङ्मुखास्यं नवकं भानां तत्र विधीयते ॥ ३८ ॥ हलप्रवाहगमनं गन्त्रीयन्त्रखरोष्टकम् । खरगोरथनौयानलुलायहयकर्म च ॥३९॥ ब्रह्मविष्णुमहेशार्यवसुपाश्युत्तरात्रयम् । ऊर्ध्वास्यं नवकं मानां तेषु कर्म विधीयते ॥४०॥ पुरहस्येगृहारामवारणध्वजकमे च । प्रासादवेदिकोद्यानपाकाराय च सिद्धये ॥४शालल:-क्षिपचरध्रुवमृदौ देवा स्थापनं सदा कार्यम् । वास्तुनिवेशो मृदुभिर्धवैश्च कार्यो विवाहोऽपि ॥४२॥ क्षिपचरैः प्रस्थानं प्रवेशनं स्यात्तु मृदभिश्च । क्रूरोअभेषु शस्त्रक्षाराग्निविषप्रयोगश्च ॥ ध्रुवमृदुभिः क्षिप्रचरैर्धिष्ण्यैरपि भेषजं कार्यम् । वस्त्रालंकारविधिः स्नानं च तथा नवान्नं च ॥ ४४ ॥ क्रूरोग्रस्थिरमृदुषु क्षिप्रेषु चैव धिष्ण्येषु । वृक्षाणामारोपश्छेदनमथ तक्षणं चैव ॥४५॥ आरोग्रमेषु कुयाव्द्यालग्रहणं रिपुप्रशमनं च । वन्धनवधसंत्रासं हननानि च पाशजालं च ॥ ४६॥ शस्त्राणामपि करणं विधारणं विक्रयं तथा दानम् । संस्कारश्चापि तथा कर्मसु संयोजनं वाऽपि ॥ ४७ ॥ रत्नकोशे-आाऽऽश्लेषा मूलं मघाभरण्योरिनदेवतविशाखे । यात्रावस्त्रापरणं क्षुरकर्म च वर्जयेदेषु ॥ ४८ ॥
१ध. मित्रान्त्ये वाष्ट्रसेन्दादित्येन्दाश्चि ।
Aho ! Shrutgyanam