SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। हितानि च बालवाख्ये । सिध्यन्ति मित्रचरणानि च कौलवाख्ये सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥३॥ कृषिबीजगृहाश्रयजानि गरे वणिजे ध्रुवकार्यवणिग्युतयः । न हि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम् ॥ ४ ॥ कार्य पौष्टिकमौषधानि शकुनी मूलानि मन्त्रास्तथा गोकार्याणि चतुष्पदे द्विजपितूनुद्दिश्य कार्याणि च । नागे चैव सुदारुणानि हरणं सौभाग्यकर्माण्यतः किंस्तुघ्ने शुभपुष्टिवृद्धिकरणं माङ्गल्यकर्माणि च ॥ ५॥ वसिष्ठः-- वधबन्धविषाग्न्यस्त्रच्छेदनोच्चाटनादि यत् । तुरङ्गमहिषोष्ट्रादिकर्म विष्टयां च सिध्यति ॥ ६ ॥ श्रीपतिः- जलशिखिशशिरक्षाशर्वकीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः । नियतमृषिभिराशासंख्ययामः क्रमेण स्फुटमिह परिहार्य मङ्गलेष्वेतदेव ॥ ७॥ दैवज्ञवल्लभे मन्वा १४ ष्ट ८ मुनि ७ तिथ्य १५ ब्धि ४ दिग्रु १० द्र ११ त्रि ३ मितासु च । तिथिष्वायाति पूर्वादेर्निन्द्याऽग्रे पृष्ठतः शुभा ॥ ८॥ नारदः-मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्रः षट् श्रोणौ तिस्रः पुच्छाख्यनाडिकाः ॥ ९ ॥ दैवज्ञवल्लभे-मुखे कार्यहानिर्गले प्राणनाशो हृदि द्रव्यनाशः कलिर्नाभिदेशे । कटावर्थविध्वंसनं पुच्छभागे जयश्चेति भद्राशरीरे फलं स्यात् ॥ १ ॥ भृगुः-पृथिव्यां यानि कर्माणि शोभनान्यशुभानि च । तानि सर्वाणि सिध्यन्ति विष्टिपुच्छे न संशयः ॥ ११ ॥ ज्योतिष्प्रकाशे-चतुर्युकादशीरात्रौ शुक्ले पूर्णाष्टमीदिवा । भद्रा त्रिदशमीरात्री कृष्णे ह्यद्रिमनौ तिथौ ॥ १२ ॥ सप्तर्षयः-क्रमायाताऽक्रमायाता भद्रा त्याज्या सदा बुधैः । तस्या वक्त्रे मतिर्मध्ये हानिः पुच्छे जयो भवेत ॥ १३ ॥ आर्टिषेणिः-भानि सार्धाब्धयः सूर्याः सार्धगोजाः क्रमोत्क्रमात् । क्रमाद्भद्रासु पुच्छं स्यादाभ्यो नाडीत्रयं परम् ॥ १४ ॥ भद्राङ्गन्यासघटिकाः पष्टितिथिभोगपक्षे न्यूनाधिकत्वे न्यूनाधिका ज्ञेयाः । श्रीपतिः-दैत्येन्द्रः समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान्सा कोपात्किल निर्गता खरमुखी लागूलिनी च त्रिपात् । विष्टिः सप्तभुजा मृगेन्द्रगलका क्षामोदरी प्रेतगा दैत्यत्री मुदितैः सुरैस्तु किरणप्रान्ते नियुक्ता सदा ॥ १५ ॥ उद्बद्धोद्भटतरपिण्डिकाऽतिकृष्णा दंष्ट्रोग्रा पृथुहनुगल्लदीर्घनासा । कार्यनी हुतवहलक्षमुद्गिरन्ती विश्वान्तः पतति समन्ततोऽत्र विष्टिः ॥ १६ ॥ इति करणप्रकरणम् । १. भवृष्टि । २ ध. 'छोऽध्यादि । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy