________________
श्रीशिवराजविनिर्मितोक्षयः॥ २३॥ वसिष्ठः- चतुर्दश्यष्टमी कृष्णा त्वमावास्या च पूर्णिमा । पुण्यानि पञ्च पर्वाणि संक्रान्तिदिवसश्च यः॥२४॥ श्रीपतिः-एकान्तरा दिनकरे तिथयो द्वितीयापूर्वान्त्यचाधटयोर्घटकोक्षयोश्च । काजयोमिथुनकन्यकयोश्च कीटहयोस्तुलामकरयोश्च भवन्ति दग्धाः ॥२५॥ मासदग्धासु तिथिषु कृतं यन्मङ्गलादिकम् । तत्सर्व नाशमायाति ग्रीष्मे कुसरितो यथा ॥२६॥ श्रीपतिःआद्याश्चतस्त्रः क्रियपूर्वकाणामेषां चतुर्णामिह पञ्चमी स्यात् । परा परेषां परतस्तथैव सङ्करराशेरशुभा तिथिः स्यात् ।। २७॥ एकस्मिन्वासरे तिस्रस्तिथयः सा क्षया तिथिः । तिथिरित्रयेऽप्येका त्वधिका द्वेऽतिनिन्दिते ॥ २८ ॥ गर्गः---- सूर्योदये यथा तारा विलयं यान्ति खस्थिताः । तथा शुभानि कर्माणि क्षयवृद्धितिथौ ध्रुवम् ॥ २९ ॥ दोषद्वयमिदं जातु गुणैरन्यैर्न हन्यते । तथाऽपि सबले भानी लाभस्थे वा तथा विधौ ॥ ३० ॥ नारदः-तिथेः पञ्चदश भागाः क्रमात्पतिपदादयः । क्षणसंज्ञास्तदर्धानि तासामर्धप्रमाणतः ॥ ३१ ॥ भूषाल:कूष्माण्डं बृहती क्षारं मूलकं पनसं फलम् । धात्रीं शिरःकपालान्त्रनखचमतिलानि च ॥ ३२ ॥ क्षुरकर्माङ्गनासेवा प्रतिपत्प्रभृति: त्यजेत् । उप्रलोकगतिप्रेप्सुरायुष्कामश्च मानवः ॥ ३३॥
इति तिथिप्रकरणम् ।
अथ वारप्रकरणम् । श्रीपतिः-सूर्यादितः शिवशिवागुहविष्णुकेन्द्रकालाः क्रमेण पतयः कथिता ग्रहाणाम् । वह्नयन्बुभूमिहरिशक्रशचीविरिश्चिस्तेषां पुनर्मुनिवरैः प्रतिदेवताश्च॥१॥ राहोरधिपतिः कालः प्रत्यधीशो भुजङ्गमः । तथा केतोश्चित्रगुप्तः स्वयम्भूक्रषिभिः स्मृतः ॥ २ ॥ रविः स्थिरः शीतकरश्वरश्च महीज उग्रः शशिजश्च मित्रः । लघुः सुरेज्यो भृगुजो मृदुश्च शनिश्च तीक्ष्णः कथितो मुनीन्द्रः ॥ ३ ॥ पुंग्रहा जीवसूर्यारा बुधमन्दौ नपुंसकौ । स्त्रीखगौ चन्द्रशुक्रौ च सजलौ तौ च कीर्तितौ ॥ ४ ॥ जीवशुक्रौ तु विप्रेशौ क्षत्रियेशौ कुजोष्णगू । ज्ञः शूद्राणां विशां चन्द्रो ह्यन्त्यज़ानां शनिः स्मृतः ॥ ५ ॥ नारद:-नृपाभिषेकमाङ्गल्यसेवायानास्त्रकर्म यत् । औषधाहवधान्यादि विधेयं भानुवासरे ॥ ६ ॥ शङ्खमुक्ताम्बुरजतवृक्षेक्षुस्त्रीविभूपणम् । पुष्पगीतक्रतुक्षीरकृषिकर्मेन्दुवासरे ॥ ७ ॥ विषाग्निवन्धनस्तेयसंधि
१ ख. 'नपतौति । घ. नपतौदिवसादि । २ क. स्तुि । ३ क. पझषयो', ४ क. योश्चमिथुनावलयोगेन्द्रकोप्यौस्तु ।
Aho! Shrutgyanam