SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३४ श्री शिवराजविनिर्मितो पौर्णमासी येन धिष्ण्येन संयुता । तन्नक्षत्राहृयो मासः पौर्णमासी तदाह्वया ॥ २ ॥ तत्पक्षौ दैवपित्र्याख्यौ शुक्लकृष्णौ तु तावुभौ । शुभेऽशुभे कर्मणि च प्रशस्तौ भवतः सदा || ३ || ज्योतिष्प्रकाशे - चान्द्रो दर्शावधिर्मासः सावनः खत्रिवासरैः । सौरोऽर्कराशिभोगेन नाक्षत्रो विधुभभ्रमात् ॥ ४ ॥ वसिष्ठः— सावनं स्याद्दिनं भानोरुदयादुदयं भवेत् । तदेव भूदिनं वारस्तदेशार्कोदियादितः ॥ ५ ॥ भास्करः – वेश्चक्रभोगोऽर्कवर्ष प्रदिष्टं रात्रं तु देवासुराणां तदेव । रवीन्द्रोर्युतेः संयुतिर्यावदन्या विधोर्मास एतच्च पित्र्यं युरात्रम् ॥ ६ ॥ गर्गः - पौर्णमास्यवसानः स्यान्मासो दैवऋतुस्तथा । दर्शान्तो मानुषो होतो विन्ध्यादुत्तरयाम्यगी ||७|| परिशिष्टे – इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमो तथा मध्यं मासान्तः पितृसोमकौं || ८ || आष्टिषेण:-- दर्शान्तो वैदिको मासो राकान्तः स्मार्त उच्यते । पौराणो हरिघस्रान्तः सौर उत्पत्तिपूर्वकः ॥ ९ ॥ विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः । वार्षिके पितृकार्ये च मासश्चान्द्रो विधीयते ॥१०॥ स्कान्दे – सौरमाभ्युदये मासं चान्द्रं तु पितृकर्मणि । यज्ञे सावनमित्याहुरा सर्वतेषु च ॥ ११ ॥ |पतामहः- -आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा । सावनेनैव कर्तव्या शत्रूणामप्युपासनम् ॥ १२॥ यथा पाण्डवैः कौरवाणाम् । शिरांमणौवर्षायनर्तुयुगपूर्वकमत्र सौरान्मनात्तथा च तिथयस्तु हिमांशुमानात् । यत्कृच्छ्रसूतकचिकित्सितवासराद्यं तत्सावनौद्यघटिकादिकमार्क्षमानात् ॥१३॥ ज्योतिष्प्रकाशे— तुलादिसंक्रमात्पट्टे गोलौ स्तो दक्षिणोत्तरौ । तथा ककिंमृगान्पद्वे याम्यसौम्यायने क्रमात् ॥ १४ ॥ श्रीपतिः - मृगादिराशिद्वय भानुभोगात्पद् चर्तवः स्युः शिशिरो वसन्तः । ग्रीष्मश्च वर्षाऽथ शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः ॥ १५॥ गृहप्रवेशत्रिदशप्रतिष्ठा विवाहचौलव्रतबन्धपूर्वम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे स्यात् ॥ १६ ॥ 1 इति मासप्रकरणम् । अथ तिथिप्रकरणम् । संहिताप्रदीपे -- सर्वत्र कार्येषु शुभाशुभेषु पृच्छन्ति लोकास्तिथिमेव पूर्वम् । न कापि योगं करणं ग्रहान्वा तस्मात्तिथेर्मुख्यतरत्वमिष्टम् || १ || अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी । तच्चान्द्रमान शैस्तु ज्ञेया द्वादशभिस्तिथिः ॥ २ ॥ क्रमातिथीशा ब्रह्माग्री विरिश्चिर्विष्णुशैलजे । विनायकयमौ नागचन्द्रौ स्कन्दोऽर्क १६. "स्तदेशा' । २.क. 'न्मासानया । ३ . ख. ग. "नाव" । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy