________________
ज्योतिर्निबन्धः।
तृपा तथा निद्रा आलस्योद्यम एव च । शान्तिः क्रोधस्तथा दण्डो भेद इष्टस्तथैव च ॥ ३ ॥ ततस्तु रसनिष्पत्तिः फलनिष्पत्तिरेव च । उत्साहः सर्वलोकानां ज्ञातव्यो निश्चितं बुधैः॥ ४॥
अथ प्रकारान्तरम् ॥ शाकः सागरताडितो नवहतो लब्धं निधाय कचिच्छेपं दसहतं शशाङ्कसहित क्षुत्तृट् सुषुप्तिः क्रमात् । आलस्यं तत उद्यमश्च कथितः शान्तिस्तथा क्रोधयुग्दण्डो मैत्रमथोत्सवश्च गदितः पापं च पुण्यं तथा ॥१॥शकाब्दं वसुभिनिघ्नं नवभिर्भागमाहरेत् । शेषं तु द्विगुणीकृत्य त्रिभिर्युक्तं च कारयेत् ॥ २॥ उग्रं रसः फलोत्पत्तिव्याधिश्च व्याधिनाशनम् । सदाचारोऽप्यनाचारो मरणं जन्म एव च ॥३॥ देशोपद्रवः स्वास्थ्यं च चौरकुलभयं तथा । चौरोपशमनं चाग्निभयं सान्यं क्रमेण च ॥ ४ ॥ त्रिघ्नः शाकः सप्तभक्तावशिष्टं द्विघ्नं युक्तं पञ्चभिः स्यात्क्रमेण । आपो धान्यं कक्षशीतोष्णवायुर्वद्धिाशो विग्रहो लब्धतोऽपि ॥५॥ शाका गुरुयुग्राशियुक्तं तेन शकात्फलम् । तत्संख्याको भवेद्धर्मः पापं तन्न्यूनविंशतिः ॥६॥
अथाऽऽयव्ययानयनम् ॥ रवेरङ्गानि ६ चन्द्रस्य तिथयो १५ ष्टौ ८ कुजस्य च । स्यात्यष्टि १७ गुरोरेकोनविंशति १९ रथो भूगोः ॥ १॥ एकविंशतिराख्याता २१ मन्दस्य दशसंमिताः । राहोदश १२ वर्षाणि दशायाः कथितानि च ॥ २ ॥ स्वस्वामिवर्षाधिपवत्सरैक्यं त्रि ३ नं शरा ५ व्यं तिथि १५ भक्तशेषम् । आयोत्थलब्धिस्त्रिगुणार्थयुक्ता तिथ्याप्त १५ शेषो व्ययसंज्ञकः स्यात् ॥ ३॥
इति संवत्सरादिप्रकरणम् ।
अथ मासप्रकरणम् । श्रीपतिः--मधुस्तथा माधवसंज्ञकश्च शुक्रः शुचिश्चाथ नभोनभस्यौ । तथेष अर्जश्च सहःसहस्यौ तपस्तपस्याबिति ते क्रमेण ॥ १ ॥ नारदः- यस्मिन्मासे
१ क. "विहाय ।
Aho! Shrutgyanam