SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीशिवराजविनिर्मितो वत्सोत्सुकाः सस्यभुजोऽतिपुष्टाः । यज्ञक्रियायां निरताच विमा रसाधिनाथो हिमकृद्यदा स्यात् ॥ २ ॥ सुवर्णरूप्यादि निगूढभावं प्रयाति कीलालमतीव तुच्छम् । मध्वाज्यपूगादि महर्षयुक्तं रसाधिनाथो यदि भूमिजः स्यात् ॥ ३ ॥ जम्बूमधूकामलका पुष्पलतानिकुञ्जायभिवृद्धियुक्तम् । कासारवापीतडधान्यसंपद्रसाधिपे स्याद्रजनीशपुत्रे || ४ || चामीकरं स्यात्सुलभं तथाऽऽज्यं कौशेयकार्पासगुडाम्बराणि । सुखेन लभ्यान्यतिवारिवृष्टिर्यदा सुरेज्यो रसनायकः स्यात् ॥ ५ ॥ गवां विवृद्धिर्लवणेक्षुलाक्षाकांस्यातसी वस्त्रघृतादिकानाम् । समfascia जलस्य वृष्टी रसाधिपो यत्र च दैत्यमन्त्री || ६ || नीलीगजोर्णापटलोहजातं समर्घतामेति रसा महार्घाः । बलारिरल्पं सलिलं ददाति रसाधिनार्थोऽर्कसुतो यदा स्यात् ॥ ७ ॥ ३२ अथ पश्चिमधान्येशफलम् । नृपा मिथो विग्रहकारिणः स्युर्धान्यस्य तोयस्य च नैव वृद्धिः । स जनानां ज्वरजा च पीडा धान्याधिपो यत्र दिवाकरः स्यात् || १ || सुभिक्षसंदर्शनजातहर्षाः प्रजेश्वराः कोशविवृद्धियुक्ताः । गावो बहुक्षीरदुधा भवन्ति धान्याधिपो यत्र निशाकरः स्यात् ॥ २ ॥ वह्नेर्भयं व्याधिभयं कचिच्च पयोविहीना जलदा मही स्यात् । फलैर्न पूर्णा विदुषां विरोधो धान्याधिपो यत्र धरातनूजः ॥ ३ ॥ गोधूमशालीक्षुयवादिकानां विद्वज्जनानामपि वृद्धिरस्ति । वेदाभ्यासरता द्विजेन्द्रा धान्याधिपो यत्र हिमांशुपुत्रः ॥ ४ ॥ यज्ञक्रियायां निरता द्विजाः स्युर्गावो बहुक्षीरयुता महिष्यः । सुभिक्षद्वर्षति देवनाथो धान्याधिपो यत्र सुरेन्द्रमन्त्री ॥ ५ ॥ गृहे गृहे मङ्गलयज्ञकार्य महीरुहाणां फलपुष्पसंपत् । सुभिक्षमुच्चैर्बहु वर्षतीन्द्रो धान्याधिपो यत्र भृगोः सुतः स्यात् ॥ ६ ॥ शचीपतिर्वर्षति नैव तोयं व्याधेर्भयं चास्ति सुभिक्षमल्पम् । भ्रमन्ति लोकाः परितो भयार्ता धान्याधिपो यत्र च सौरिरस्ति ॥ ७ ॥ अथ विश्वानयनम् । रामनिघ्ने शके सप्तभक्ते मुहुर्द्वनशेषं शरैः संयुतं कारयेत् । पूर्ववदृष्टिरन्नं च शीतं तृणं चाऽऽतपो मारुतो जन्तुवृद्धिक्षयौ विग्रहः ॥ १ ॥ शाके च वेदगुणिते सप्तभिर्भागमाहरेत् । शेषं तु द्विगुणीकृत्य रूपं चैव तु मिश्रितम् ॥ २ ॥ क्षुधा Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy