________________
ज्योतिर्निबन्धः ।
२९
भूषा अन्योन्यस्नेहकाङ्क्षिणः । संपूर्ण सस्याम्बुसुधां दुदुहुर्गा यथा तथा ॥ ५३ ॥ अन्योन्यनृपसंक्षोभ चौरव्याघ्रादिभिर्भयम् । मध्यवृष्टिरनर्घत्वं रौद्राब्दे नैव गौर्जरे ॥ ५४ ॥ दुर्मत्यब्दे दुर्मतयो भवन्त्यखिलभूमिपाः । तथाऽपि सुखिनो लोकाः सङ्ग्रामे निर्जितारयः || ५५ || सर्वसस्येन संपूर्णा धात्री दुन्दुभिवत्सरे । राजभिः पाल्यते पूर्वदेशश्चौरविनाशनम् || ५६ || आहवे निहताः सर्वे भूपा रोगैस्तथा जनाः । तथाऽपि ते प्रजीवन्ति रुधिरोद्गारिवत्सरे ॥ ५७ ॥ रक्ताक्षिवत्सरे सस्यवृद्धिर्वृष्टिरनुत्तमा । प्रेक्षन्ते सर्वदाऽन्योन्यं राजानो रक्तलोचनाः ॥ ५८ ॥ क्रोधनान्दे मध्यदृष्टिः पूर्वसस्यं न तु कचित् । संपूर्णमितरत्सर्व सर्वे क्रोधपरा जनाः || ५९ ॥ कार्पासगन्धतैलेक्षुमधु सस्यविनाशनम् । क्षीयमाणाश्वापि नरा जीवन्ति क्षयवत्सरे || ६० || आनन्दादिर्भवेद्ब्रह्मा भावादिर्विष्णुरुच्यते । जयादिर्जायते रुद्रो विंशत्या च क्रमाद्भवेत् ॥ ६१ ॥
इति संवत्सरफलम् |
अथ राजादीनां निर्णयः ।
रत्नावल्याम् – दर्शप्रतिपत्सन्धौ चैत्रादौ यो भवेद्वारः । सोऽब्दप उक्तस्त्वपरैः प्रतिपदि मध्याह्नकाले यः ॥ १ ॥ बहुभिः कीर्तितो राजा रवेरुदयकालिकः । तत्र भूपद्वयं वृद्धौ भूपाभावस्तिथिक्षये || २ || चैत्रसितप्रतिपदि यो वारोऽकदये स वर्षेशः । उदयद्वितये पूर्वो नोदययुगलेऽपि पूर्वः स्यात् || ३ || दर्शा - न्तेऽनयेऽपि च स पूर्वराजस्तदागमविरोधः । यस्माच्चैत्रसितादेरुदयाद्भानोः प्रवृत्तिरब्दादेः || ४ || ब्रह्मगुप्तः -- चैत्रसितादेरुदयाद्भानोर्दिनमासयुगकल्पाः । सृष्ट्यादौ लङ्कायां समं प्रवृत्ता दिनेऽर्कस्य ॥ ५ ॥ गर्गः - अमाप्रतिपदोः सन्धिर्मध्याह्नापूर्वतो यदि । तदा तद्दिनपो राजा परतश्चेत्परो भवेत् || ६ || ज्योतिष्फलोदयेचैत्रस्य शुक्लप्रतिपत्तिथौ यो घारः स उक्तो नृपतिस्तदाब्दे । मेषप्रवेशः किल भास्करस्य यस्मिन्दिने स्यात्स तु राजमन्त्री ॥ ७ ॥ कर्कप्रवेशे दिनपः स उक्तो सस्यस्य नाथो मुनिभिः पुराणै: । आर्द्राप्रवेशे दिननाथ उक्तो मेघाधिपः प्राक्तनविप्रवर्यैः ॥ ८ ॥ तुलाप्रवेशेऽहनि यस्य वारो रसाधिपोऽयं नियतं प्रदिष्टः । चापप्रवेशे दिवसाधिनाथो धान्याधिपो वै कथितो मुनीन्द्रैः ॥ ९ ॥ चैत्रादिमेषचापार्द्रातुलाकर्कदिनेश्वराः । नृपमन्त्रिधान्यतोयर ससस्याधिपेश्वराः
॥ १० ॥
इति राजादिनिर्णयः ।
Aho ! Shrutgyanam